________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विचार रत्नसार.
विशेष छे ते तेजना पुगल संहरीने प्रभुने पुंठे
भामंडल करे इति भाव । २२५ प्र०-आनन्द श्रावकने पांचसे हलवडे भूनि खेडवानुं
मान केवी रीते हतुं ? उ०-तत्र गाथा-क्षेत्र खेडयुं हल पांचस्ये, मुझने अवि
रति एतिरे । घरघरनी पण मोकली, एक सानी वरती जे तिरे ॥ १ ॥ तेनी वरतीनो अर्थ लखीए छीए. दशमिः हस्तैरेकोवंशः विंशत्यावंशेः एकोनितनं पञ्चशतैःनिवर्त्तनैः एकंदल इदृशी हलभूमिका पञ्चशतभूमीघरधरीत्री जावी एतद भूमिका घर रहेवानी छे टांकी पांचसे हलभूमीका हल खेड्वानी छे उघाडी
इतिभाव। २२६ प्र०-कर्मचतुर्थकतपनी विधि केवी रीते छे ? उ०-पूर्व न १, चतुर्थ ८०, प्रान्ते अठ्ठम इति तपो
दिन ६६, पारणक दिन ६२, उभयदिन मलीने दिन १२८ इति कर्मचतुर्थतपयतोवसुदेव हिंडौसापउमाअज्जिया, तेनीज्जाएसयासोओ। कम्मचउत्थं उक्वणा, दुगितिरित्ताणी सठिचउत्थाणिति ॥ १ ॥ ते पदमाआर्याए ते त्रणे आर्याइनेसमीपेकर्म चउत्थतप कीधो, इति शान्तिनाथ भवाधिकारे, इंदुषेणबिंदुषेण
भवाधिकारे गुणीकाने भवे ए तप कीधो इतिभाव। २२७ प्र०-धर्मचक्रवाल तपनी विधि केवी रीते छे ? उ०-अठ्ठम १, एकांतर चतुर्थ ३७, प्रांते अष्टमं इति
धर्म चक्रवाल तपनी विधि जाणवी, अथ विधिः प्रथम
For Private And Personal Use Only