________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
टीकाकारप्रशस्ति.
तच्छिष्येण स्वबोधार्थ, देवचंद्रेण धीमता। व्याख्याता सुगमा शुझा, टीकेयं तत्त्वबोधिनी ॥ १६ ॥ स्याद्वादस्य रहस्यानां, ज्ञानाल्लब्धोदयेन च । देवचंद्रेण बोधार्थ, सुटीकेयं विनिर्मिता ॥ १७ ॥ संवद्रसनिधिजलधिचन्द्रमिते (१७९६) कार्तिके सिते पक्षे । पंचम्यां नव्यपुरे, कृतेयं ज्ञानमञ्जरी ॥ १८ ॥ वाचनात् पठनादस्या, यो लाभो मे समागतः । तेनाहं भव्यसंघश्च, भवतां धर्मसाधकः ॥ १९ ॥ जयतु जिनराजस्य शासनं, दुःखनाशनम् । ज्ञानानंदविलासाढ्यं, सर्वसंपद्विवर्द्धनम् ॥ २० ॥ मंगलं भगवान् वीरो, मङ्गलं गौतमः प्रभुः । मङ्गलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मङ्गलम् ॥ २१ ॥ इति श्रीज्ञानसारटीका ज्ञानमंजरी संपूर्णा।
श्रीशुभं भूयात् ।
For Private And Personal Use Only