________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४१९
कुदेववेतालवासितायां, इंद्रियविषये सुखबुद्धिलक्षणभ्रांतिमरुमरीचिकामूमिभूतायां, स्त्रीविलासादिविषवृक्षच्छायायुतायां, महाटव्यां धनादिपिपासाव्यालोलनेत्रस्य, तल्लाभादियोजनादिग्मूढस्य, परिप्रमतः जीवस्य, कदाचित् जगदुपकारपरविद्याधरवरः गुरुः तस्य संयोगो जातः, गुरुणापि मार्गभ्रष्टं इतस्ततः परिभ्रमंतं दीनमशरणमवलोक्योक्तं हे भद्र ! शृणु तवानंदकंदोपमं महोदयनगरस्य मार्ग, यत्र सदागमसरांसि तत्त्वपीयूषपूर्णानि, आचार्योपाध्यायनिग्रंथादयो नागरिकाः, सम्यग्दर्शनज्ञानोपयोगनिर्दारितमार्गप्रचाराः, यत्र क्षांत्यादिधर्मसम्यक्त्वादिगुणस्थानान्येव विश्रामभूमयः, स्वाध्यायविधिगीतवृन्दमनोहरा पद्धतिः, तत्वानुभवतत्त्वैकत्वादयः श्रममंतरेण मार्गलंघनोपायाः, यमनियमाद्यष्टांगानि वाहनानि, श्रीमदहन्महाराजराजनीतिनिगृहीततस्करकुटिलाः चारित्राचारप्रवीणसामायिकादिसंयमस्थानसंनिवेशाः, यत्र श्रकाधारणानिर्धारितसिद्धिपुरगमननिर्व्याघातप्रचार रत्नत्रयीलक्षणं । प्रवर्त्तय तन्मार्गे, येन कर्माष्टशत्रुव्यू हक्षयं कृत्वा निर्मलानंदशुद्धमव्याबाधमपुनरावृत्तिमहितं अनंतज्ञानदर्शनपूर्णपरमाह्वयं अमूर्तासंगनिरामयं निर्वाणनगरं निराबाधं द्रश्यसि, तेन भव्येन श्रमणादिसहायेन गृहीतस्तन्मार्गः, ततो गुरुणापि पाथेयोपमं दत्तं ज्ञानसाराख्यं यथार्थोपदेशमूलं शुझानुभवास्वादमधुरतरास्वादं शमतारसशीतलजलं, तेन निर्विकल्पं प्रवृत्तो मार्गोल्लंघनेन ।अतः परमपाथेयोपमं ज्ञानसारं मोक्षमार्ग गच्छता सुखनिर्वाहार्थं अभ्यस्यं, तस्य च चिरकालीनाक्षयत्वहेतुभूता तदास्वादवृद्धिकरणार्थ विहितेयं टीका तत्त्वार्थविशेषावश्यकधर्मसंग्रहिणी कर्मप्रकृत्यादिग्रंथालंबनपूर्वकं मया देवचंद्रेण स्वपरोपकाराय तत्त्वबोधिनी नाना, सा च चिरं नंदतादाचंद्रार्क । अत्र व यन्मया स्वमतिदोषेण प्रामिकं भाषितं, तच्छोधयंतु दक्षाः परोपकारपवणाः,
३३१
For Private And Personal Use Only