________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३९७
यं । यदर्थं रचयंति यमनियमप्रचारान्नू, संकोचयन्ति शरीरं आसनमुद्रादिभिः साधयंति रेचकपूरककुम्भकप्राणायामान्, वसंति निर्जने वने, त्यजंति सर्वेद्रियविषयान्, तत्साम्यसुखमूलं आत्मैकत्वोपयोगं साध्यं स्वहितार्थिभिः ॥ ६ ॥ ७ ॥ ८ ॥
इति व्याख्यातं ध्यानाष्टकम् ॥ ३० ॥ अथ तपोऽष्टकम् ॥ ३१ ॥
अथ तपोऽष्टकं वितन्यते । तत्र पौगलिकसुखाभिलाषरंकाणां यत्कष्टक्षमणं, अथवा लोकसंज्ञाभीतानां पराधीनानां दीनतया आहारत्यागरूपं न तपः, आस्रवमूलत्वेन कषायोदयाश्रितत्वात् कर्मबंधकत्वाच्च । पूर्वीतरायोदयासातावेदनीयविपाक एव श्रीप्रज्ञापनावृत्तौ निरूपित एव, आचारांगचूर्णौ चापि " अंगत्थमुत्तं समविविवागं" इति वचनात्, अतोऽमिनवेंद्रियसुखाभिलाषरहितस्य निर्मलात्मद्रव्यसाधकस्य कष्टाचरणं तप इति, अत्र पंचवस्तुके " उपवासादिषु असातानिर्जरेति भोजने सातानिर्जरा साम्ये उपवासादिकरणं किमर्थमिति ? " तत्रोच्यते भोजनादिषु षट्कायपलिमंथः उपवासे च तदभावात् अशुभंनवकर्मबंधाभावे संवरपूर्वक सकामनिर्जरामूलत्वात हितं तथा चास्यात्मनः साताविपाके सरागहेतुत्वेन इष्टसंयोगकता अन्नादिसहजपरिणमनात् आतापनादिषु कर्मविपाकोपयोगत्वे तया परिणमनात् असंगताकारणत्याग एव साधनमूलं च भरतादयः निदर्शनं तच्चाल्पकालसावनासिद्धिवतां, नहि चिरकालसाधनावतां सातादि । शुभसंनिकर्षे अव्यापकत्वपरिणामः । उक्तं च विशेषावश्यके —— “रतिक्षमत्वात्कल्पानां तेनातापनादिकरणमुचितं मुनीनां" । निक्षेप
२०९
For Private And Personal Use Only