________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३९३
ध्याता आत्मा ध्येयं तत्स्वरूपं ध्यानं तत्रैकता तत्र अभेदता एतत् त्रयं एकत्वं प्राप्तं मोहक्षयाय भवति ॥ १ ॥ ध्यातान्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्त्तितः । ध्यानं चैकाग्रसंवित्तिः समापत्तिस्तदेकता ॥ २ ॥ व्या०-ध्यातेति । ध्यातृस्वरूपं उक्तं श्रीहेमचन्द्रसूरि पूज्यै:
अमुञ्चन् प्राणनाशेऽपि, संयमैकधुरीणताम् । परमात्मवत्पश्यन् स्वं स्वस्वरूपापरिच्युतम् । । १ . उपतापमसंप्राप्तः, शीतवातातपादिभिः । पिपासुरमराकार - योगामृतरसायनम् ॥ २ ॥ रागादिमिरनाक्रान्तं क्रोधादिभिरदूषितम् । . आत्मारामं मनः कुर्वन्, निर्लेपः सर्वकर्मसु ॥ ३ ॥ विरतः कर्मरागेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगाद् हृदि निर्मग्नः, सर्वत्र समतां श्रयन् ॥ ४ ॥ नरेन्द्रे वा दरिद्रे वा, तुल्मकल्याणकामनः । अमात्रकरुणापात्रं, भवसौख्यपराङ्मुखः || ५ | सुमेरुरिव निष्कम्पः, शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥ ६॥
इति ध्यातृस्वरूपं । एवंविधः ध्याता ' अंतरात्मा ' साध कात्मा, तु पुनः 'ध्येयः' ध्यातुं योग्यः परमात्मा क्षीणघातिकम अर्हन्, नष्टाष्टकर्मा सिद्धो वा सुवृत्या सत्तागतः सिद्धात्मा ध्येय प्रकीर्त्तितः च पुनः एकाग्रसंवित्तिः ऐकाग्र्यं तन्मयत्वेन परमा त्मस्वरूपे अनंतपर्यायात्मके एकाग्रत्वेन 'संवित्तिः' ज्ञानं ध्यान उच्यते इत्यनेन अर्हदादिशुद्धगुणज्ञानसंवेदनतन्मयता ध्यानं चेत
8
50
२०५
For Private And Personal Use Only