________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३४१
भवाटव्यां अतः कथयामः धर्मरहस्यं इत्युपकारपराः तच्त्वज्ञाः यति महात्मानः सेव्य । इति बाह्यदृष्टित्वं परित्यज्य आंतरतत्वावभासनरसिका भवंतु भव्याः ॥ ८ ॥
इति व्याख्यातं तत्त्वदृष्ट्यष्टकम् ॥ १९ ॥ अथ सर्वसमृद्ध्यष्टकं ॥ २० ॥ व्याख्यायते |
सर्वा समग्रा समृद्धिः संपदा सर्वसमृद्धिः तत्र नामसमृद्धिः उल्लापनरूपा जीवस्याजीवस्य, स्थापना समृद्धिः शक्तिरूपा, द्रव्यसमृद्धिः धनधान्यादिरूपा, शक्रचक्रचादीनां लौकिका, लोकोत्तरा पुनः मुनिलब्धिसमृद्धिरूपा ।
आमोसहि विप्पोसंहि, खेलो हिजलमोसहीचेव । संभिन्न सोयं उज्जुई, सबो सहि चेव बोधवा ॥ १ ॥ चारणआसी विसंकेबलीय मणनांणिणोवपुचधरी | अरिहंत देवा वासुदेवा य ॥ २ ॥
इत्यादिब्धयः ऋद्धयः, तत्र केवलज्ञानादिशक्तिर्लोकोत्तरा भार्वद्धि:, सं- सम्यक प्रकारेण ऋषिः समृद्धि : सर्वाचासौ सर्वसमद्धि:, अत्र सातत्त्वज्ञानां या तादात्म्यानुभवयोग्या समृद्धि: अव नयाय प्रस्थकदृष्टांतभावनया तत्कारणेषु तद्योग्येषु तदुच्यते तेषु तपोयोगिषु आयाः तद्गुणेषु सापेक्षेषु अंत्या इति । अत्र प्रथमं आत्मनि समृद्धिपूर्णत्वं भासते तथा कथयति । बाह्यदष्टिप्रचारेषु, मुद्रितेषु महात्मनः अन्तरेवावभासन्ते, स्फुटाः सर्वाः समृद्धयः ॥ १ ॥
१५३
For Private And Personal Use Only