________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
ज्ञानमंजरी टीका.
३३७
हाइ आयं गुणेसंतएव धंसे इमइ विसए रम्मे चयई नाणाइ गुणभावे । १ । इय चिंतंतागच्छेति तात्रप महानपरं अणेमीयवाइयरवेणं विवाहाईऊसवेण देवलोगरूपेरमणिज्जं मूढाणा आयरिओ समणसंवं भणइ - भो भो ? निग्गंथा ! अज्जं एयंम्मि नयरे मोहवाडी निवडिया, तेण एए कहंति लोगा उच्छलंति भओविग्गता अप्पाणं न जुज्जई इत्थपवेसो मा को विधायविहलोहविज्जाहि पासबद्धा लोगा अणुकंपणिज्जा, मोहसुरामत्ता नो उवएस जुग्गत्ता अग्गेनिगच्छह, ता साहवो भणति चारु कहियं मोहाय सयपुट्ठेविसयपत्ते खित्ते गमणु न जुज्जई ईयवे - रग्गयरा विहरई तेणं आयसु हट्ठियाणं गामनगराई वेरग्गकारणं हवइ इति ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यदृष्टेः सुधासार - घटिता भाति सुन्दरी । तत्त्वदृष्टस्तु साक्षात्साविण्मूत्रपिठरोदरी ॥ ४ ॥
व्या० - बाह्यदृष्टेरिति - " बाह्यदृष्टेः " संसाररक्तस्य "सुंदरी " स्त्री " सुधासारवटिता भाति " अमृतमयी इव भाति तदर्थ - मर्जयंति धनं, त्यजंति प्राणान्, मोहयुक्ता मुंजादयोऽनेके तु पुनः " तवदृष्टे " निर्मलानंदात्मस्वरूपावलोकनदक्षस्य “सा " सुंदरी " विण्मूत्रपिठरोदरी " भाति " वि ” विष्ठा " मूत्रं " " प्रस्रवणं " पिठरं " अस्थि तेषां उदरी भाजनरूपा भाति । उक्तं च ।
रसासृग्मांसमेदोऽस्थि - मज्जाशुक्रांत्रवर्चसाम् ।
अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः १ ॥ १ ॥ वंचकत्वं नृशंसत्वं, चंचलत्वं कुशीलता ।
इति नैसर्गिक दोषा, यासां तासु रमेत कः १ ॥ २ ॥
43
१४९
For Private And Personal Use Only