________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
तस्वदृष्टयष्टकम्
सम्पदिट्ठी जीवो, तत्तरुह आयभावरमणपरा ।
वि.ये भुजंतो विदु, नो रज्जइ नो वि मज्जई ॥३॥ अतः वामावलंबिवेतनावीर्या कार्या च स्वरूपावलंबिनी ॥२॥ ग्रामारामादि मोहाय, यद् दृष्टं बाह्यया दृशा। तत्त्वदृष्ट्या तदेवान्त तं वैराग्यसम्पदे ॥ ३॥
व्या०-ग्रामारामादि इति-" बाह्यया दशा ” बाघदृष्ट्या यद् ग्रामारामादि दृष्टं मोहाय भवति अयंममबद्धये भवति तदेव ग्रामादिकं “तत्त्वदृष्टया" स्वपरभेदकृत्रिमाकृत्रिमहंन्त्रया (हशा) " अंतर" आत्मोपयोगमध्ये " नीतं " प्रापितं “वैराग्यसंपदे" वैराग्यं औदासीन्यं तत्संपदावृद्धये भवति । उदाहरणं । एगे आयरिआ नाणचरणप्पहाणा सुअरहस्सपारगा भव्वजीवाणं अणेगसमणगणपरिबुडाः गामाणुगामं दुइज्जंता वाचणाइहिं समणसंचं गायंता मग्गे पंचसमिइतिगुत्तिजुत्ता, अणिचाईभावीयसजोगा, पत्ता एग वणं अणेगलयाईणं नीलं नीलाभासं सउणगणनिवासं, तओवणस्स पुप्फफल लच्छी पासिऊण निग्गंथाणं वयंति ईअ वणं भो भो निग्गंथा पासह. एए पत्ता पुप्फागुला फुला जे. चेयणा लरकणाणंतसत्तिं आवरीऊण नाणावरणदंसणावरणाचरित्तमोहमिच्छबलमोहांतराय उदयेण दीणाहीणादुट्टिया एगेंदियमावन्ना कंपंता सहा बलहया दुहया अत्ताणा, असरणा, जम्मणा मरणावगाढा अहो अणुकंपाजुग्गए एए को एस अणुकंपं कुणई मणसवणनयणविगलाणं, इअ भणिऊण जणिअसंवेग्गचलंति पुरओ ते निग्गंथावि नाणावरणाई बंधकारणे दुगंछता पंथओ चलिया अहह-आयाआयं
For Private And Personal Use Only