________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३०
विवेकाष्टकम्.
आलम्बिता हिताय स्युः परैः स्वगुणरश्मयः । अहो स्वयंगृहीतास्तु, पातयन्ति भवोदधौ ॥ ३ ॥ व्या० - आलंबिता इति -" स्वगुणरश्मयः " आत्मीगुणरज्जवः “ परैः " अन्यैः “ आलंबिता: " स्मरणचिंतनेन गृहीता हिताय " कल्याणाय स्युः, स्वसुखाय भवंति, अहो इति आश्चर्ये स्वगुणाः स्वयंगृहीता भवोदधौ पातयंति. स्वमुखेन स्वगुणोत्कर्षः न कार्यः ॥ ३ ॥ उच्चत्वदृष्टिदोषोत्थ- स्वोत्कर्षज्वरशान्तिकम् । पूर्वपुरुषसिंहेभ्यो भृशं नीचत्वभावनम् ॥ ४ ॥
st
(1
"
व्या० - उच्चत्वदोष इति - अभ्यासात्प्राप्तज्ञान विनयतपोरूपगुणांतर्ज्वलितमहामोहोदयेन आत्मनि उच्चत्वं ' अहं गुणी मया प्राप्तमिदं, ज्ञानं विनयगुणवानहमिति उच्चत्वदृष्टिदोषेण उत्थो यः स्वोत्कर्षः स एव ज्वरः तस्य शांतिकं उपशमकारणं पूर्वपुरुषाः अर्हदादयः ते एव सिंहाः तेभ्यः आत्मन्यूनत्वभावनं मानोदयतापनिर्वापणं ज्ञेयं ।
धन्नो धन्नो वयरो, सालिभद्दो य थूलभद्दो अ ।
जेहिं बिसयकसाया, चत्ता रत्ता गुणे नियए ॥ १ ॥ धन्याः पूर्वपुरुषा ये वान्ताश्रवा अनादिभुक्तपरभावास्वादनरामणीयकं त्यजंति, सदुपदेशज्ञातसत्तामुखेप्सया आत्मधर्मश्रवणसुखं अनुभूयमानाः चक्रिसंपदो विपद इव मन्यन्ते, स्वगुणेषु धन्यः स्थूलभद्रः योह्यत्यातुररक्तकोशा प्रार्थनाऽकंपितपरिणामः, तु अहोस्वयंगृहीतास्तुपातयंतिभवोदवौ । उच्चत्वदृष्टिदोषोत्थः स्वोत्कर्षज्वरशान्तिकं, पूर्वपुरुषसिंहेभ्यो भृशंनीचत्वभावनम् । शरीर रूप लावण्य, ग्रामाराम् धनादिमि रुक्तर्षः परपर्यायै चिदानन्द
१४२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only