________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३२७
परिणतं चेतनावीर्यादिसर्वगुणेषु तन्मयीभूतं तस्य साधोः कुतः कस्माद् भयं ? न कस्मादपि । कथंभूतस्य मुनेः ? अखंडज्ञानराज्यस्य अचूर्णितज्ञानराज्यस्य, इत्यनेन वचनधर्मक्षमामार्दवार्जवपरिणतस्य शुद्धज्ञानरमणस्य साधोः द्रव्यभावमुक्तियुक्तस्य परम किंचनस्य न भयं । यथा श्रीकेशिगौतमाध्ययने --
एगप्पा अजिए सत्तू-कसाया इंदियाणि अ। ते जिणित्तु जहा नायं, विहरामि अहं मुणी ॥१॥ रागदोसादयो तिवा, नेहपासा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहकमं ॥ २ ॥ तथा च नमिराजर्षिवचनं-- बहु खु मुणिणो भई, अणगारस्स मिक्खुणो।
सबओ विप्पमुक्कस्स, पुगंतमणुपस्सओ ॥१॥ इत्यादिपर संयोगे। यथार्थज्ञानवतो न भयं ॥ ८ ॥
॥ इति व्याख्यातं निर्भयाष्टकम् ।। ॥ अथ अनात्मशंसाष्टकम् ॥ १८ ॥ निर्भयत्वं सर्वपरभावत्यागे भवति, परभावत्यागश्च तेषु परभावेषु अनात्मज्ञानेन भवति, तदर्थ यदात्मव्यतिरिक्तं तदनात्म तस्य शंसनं कथनं तत्स्वरूपं अनात्मशंसाष्टकं व्याख्यायते । तत्र नामस्थापना सुगमा, द्रव्यतः अनात्मशंसनं द्विविध, बाह्य अंतरंग च, तत्र बाह्य लौकिकं यत्स्वभोगादिप्रयोजनाभावे परधनगृहकलबादौ न ममेदं इत्याग्रहरूपं, तथा बाह्यं लोकोत्तरं यत् धनस्वजनतनुप्रमुखं विनाशित्वेन परभवे असहायत्वेन दुःखोत्पत्तिरूपेषु स्वार्थप्रतिबद्धस्वजनेषु यत् परत्वैकाचिंतनरूपांतरस्य
For Private And Personal Use Only