________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमेजन टीका.
AnanAAAAAAAAPrv
e r.AvvanamPraan.
॥ अथ निर्लेपाष्टकम् ।।
अथ अलिप्तस्य तत्त्वसमाधिर्भवति, पूर्णानंदतृप्तिरपि अलिप्तस्य तेन निर्लेपाष्टकं वितन्यते । चैतन्यस्य सकलपरभावसंयोगाभावेन व्याप्यव्यापकग्राहककर्तृत्वभोक्तृत्वादिशक्तीनां स्वभावावस्थानं निलेपः नामतो निर्लेपः, अमिलाप्यात्मकजीवाजीवानां स्थापनानिर्लेपः, निर्ग्रथाकारादिः द्रव्यनिर्लेपः कांस्यपात्रादि, तद्व्यतिरिक्तः शेषस्तु पूर्ववत् भावनिर्लेपः । जीवाजीवभेदाश्च अजीवो धर्माधर्माकाशादिः। जीवस्तु समस्तविभावामिष्वंगरहितो मुक्तात्मा, नयैस्तु द्रव्यपरिग्रहादिष्वलिप्तः नैगमेन संग्रहेण जीवो जात्या अलिप्सः । व्यवहारेणालितः द्रव्यतः त्यागी। शब्दनयेन सम्यग्दर्शनसम्यग्ज्ञानपरिच्छिन्नपरभावपरित्यागी तन्निमित्तभूतानि धनस्वजनोपकरणानि ते नासक्तः, सममिरूढनयेन अरिहंतादिनिमित्तैर्बहुतरैः परिण नलिनत्वात् क्षीणमोहो जिनः केवली चालिप्तः। एवंमूतेन सिद्धः सर्वपर्या यैरलिप्तत्वात, वाचनांतरे तु नैगमालितः अंशत्यागी नैगमाकाररूपेण संग्रहेण सम्यगदर्शनासत्तया आत्मानं सर्वथा विभक्तत्वात् , व्यवहारेण तच्छ्रद्धया अपास्तरागादिलेपत्यागात्, ऋजुस्तु सन्निमित्तादिष्वरक्तत्वेनावलंबनात्, शब्दतः अमिसंधिजवीर्यबुद्धिपूर्वकोपयोगस्य रागादिषु अपरिणमनात् सममिरूदतः सर्वचेतना सर्वजीवस्य विभावाश्लेषरहितत्वात्, एवंमूततः पूर्वाभ्यासचक्रामादिभावोपयाहिसर्वपुगलसंगरहितस्य सिद्धस्य निलेपत्वं, पुननिक्षेपत्रये नयचतुष्टयं भावनिक्षेपे पर्यायालिसत्वेन 'अंतिमनयत्रयं इति तत्वार्थवृत्तेराशयः। अत्र भावसम्यक्साधकनिलेपाविकारः--
For Private And Personal Use Only