________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२६१
AAAAAAAAAAAAD
-
तम्हा णिच्चसए, बहुमाणेणं च अहिगयगुणिमि । पंडिवक्ख दुगंछाए, परवाडिआलोयणत्थं च ॥ १॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य ।। उत्तरगुणसद्धाए, एत्थ सया होई जइयव्वं ॥ २॥ एवमसंतो विरइ, सो जाईजीओ न पाडइ कयावि । ता एत्थं बुद्धिमया, अपमाओ होई कायव्वो ॥ ३ । सुहपरिणामो निच्च, चउसरणगमाई आयरं जीवो । कुसलपयडीओ बंधई, बद्धाओ सुहाणुबंधाओ ॥ ४ ॥
इत्यादिक्रियाजातं उत्पन्नं भावं सम्यग्ज्ञानादिसंवेगनिवेदलक्षणं न पातयेत्, अपिच न जातं धर्मध्यानशुक्लध्यानादिकं भावं अजातं अपि अनुत्पन्नं अपि जनयेत् निष्पादयेत् श्रेणिककृष्णादीनां गुणिबहुमानेन, मृगावत्याः पश्चात्तापेन, आलोचनेन अतिमुक्तनिग्रंथस्य, गुरुभक्त्या चंडरुद्रशिष्यस्य, इत्याधनेकवाचंयमानां परमानंदनिष्पत्तिः श्रूयते आगमे ॥ ५॥ क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भाव-प्रवृद्धिर्जायते पुनः ॥६॥
व्या०-क्षायोपशमिके इति-चारित्रानुगवीर्यक्षयोपशमे जाते या क्रिया वंदननमनादिका क्रियते तया क्रियया पतितस्य अपि गुणपराङ्मुखस्यापि जीवस्य पुनः तद्भावप्रवृद्धि र्जायते । उक्तंच
खउवसमिगभावे, दढजत्तकयं मुहं अणुहाणं । पाडिवसियंपिअ हुज्जा, पुणोवि तब्भावबुड्किरं ॥ १॥
औदयिकभावेऽपि क्रिया भवति, सा न ताहगगुणवृद्धिकरी औदयिकी क्रिया च उच्चैर्गोत्रसुभगादेययशःनामकर्मोदयेन अंत
For Private And Personal Use Only