________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२५१
~~rrrrrrrrrrrrrrrrrrrrr
भवसमुद्दनिज्जामय ! मम सामाईअं उवदिसह जेण कसायवाउ भयई एवं वुत्ते अरहंतेण सामाईअं दिन्नं, गहिअवओ समणो जाओ, ताव आउक्खयं जायं, मओ से कुमारसमणो, ता तस्स जणओ राया सपरिजणो आगओ, सुअं मयं पासिऊण विसनो जणणी वि विलवंती रुयमाणी सो सुभानुजीवो झत्ति देवत्तं लहिऊण समागओ जिणचरणे, ता अम्मा पियरो विलवंतो पासिऊण भणइ, को एरिसो दुक्खो जं जिणचरणे परमसुहदायगे लहिऊण रुयसि ? ते भणंति अम्हाणं सुओ परमवल्लहो वावन्नो, तस्स विओगो जाओ, सो दुरको दुस्सहो, ता सुरो भणइ राय ! भणसु तस्स सरीरं तुह इह जीवो वा ? जई जीवो इट्ठो ता अहं, कुणसु रागं, जई सरीरो इहो ता कलेवरं रज्जह कहय तुझ पुत्तं तं कत्थ तणुसु जीवे वा ? ऊतयं इच्छतिय कहं रुयसि ? ता नणयो भणई, नो सो रागो उल्लसइ, ता सुरो भणइ मन्नणा चेव एसा जं मे सुओ इमा जणणी इच्चाई वियप्पा अवत्थुतारूवे संबंधे कह मुच्छिया इय वयणेणं पडिबुद्धा सवे पवज्जमागया, इअ लोगंमि संबंधो भमरूपो। युष्माकमिति हे मातापितरौ ! हे बंधवः ! युष्माकं संबंधः अनादिसंतत्या अनाद्यनियतात्मनां असंयतानां भवतीत्यर्थः वा अनियतात्मनां अनिश्चितस्वरूपाणां मित्रं शत्रुर्भवति, शत्रुः पुनर्मित्र भवति, अधुना ध्रुवा निश्चिता एकरूपा नानाभावरहिता तान् शीलादिबंधून शीलसत्यशमदमसंतोषादिबंधून हितकारकान् नित्यं सदा श्रय साधकशुद्धात्मगुणरूपान् बंधून् भज ॥२॥ कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः। बाह्यवर्गमिति त्यक्त्वा, धर्मसन्न्यासवान् भवेत् ॥३॥
For Private And Personal Use Only