________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
त्यागाष्टकम्.
अथ अष्टमं त्यागाष्टकम् |
इंद्रियजयो हि त्यागाद् वर्द्धते अत आत्मनः स्वरूपादन्यत्परभावत्वं त्याज्यं, तेन त्यागाष्टकं लिख्यते, त्यजनं त्यागः सर्वेषां परभावत्यागः सुखं त्याग उत्सर्जनं तत्र स्वद्रव्यस्वक्षेत्रस्वकालस्वभावत्वेन स्यादस्ति इति प्रथमभंगगृहीतात्मपरिणामस्वात्मनि वर्त्तमानः स्वधर्मः तस्य समवायत्वेनाभेदात् त्यागो न भवति, अस्त्येव तदात्मनि उपादेयत्वं तु सम्यग्ज्ञानादिसाधनवृत्त्या विस्मृतस्य स्मरणात्, तिरोभूतस्याविर्भावात्, अभुक्तस्य भोगात्, शेषाणां सर्वसंयोगिकतया ज्ञानात् हेयतैव यद्यपि देवादिनिमित्तानां शुभाचारादीनां ध्यानादीनां आत्मसाधन परिणामानां अनाद्यशुद्ध परिणतिग्रहणवृत्तिवारणाय ग्रहणता कृता तथापि स्वसिद्धावस्थात्यागता न इति उत्सर्गमार्गेण न ग्रहणता अनादिमिथ्यादृष्टिः कुदेवादिरक्तः स च सम्यग्दर्शनबलेन निर्धारितस्वधर्मरुचिः शुद्धदेवादीन् गृह्णाति तथापि परत्वज्ञप्तिरेव अप्रशस्तंत्यागः प्रशस्तग्रहणं प्रशस्तात्यागः स्वसाधन परिणतिग्रहणं परमसिद्धे, तत्र नामत्यागः शब्दालापरूपः, स्थापनात्यागः दशयतिधर्मपूजनादौ स्थाप्यमानो द्रव्यत्यागो द्रव्येण बाह्यवृत्त्या इंद्रियसुखाभिलाषेण उपयोगभूतेन वा यो त्यागो द्रव्यत्यागः, द्रव्यस्य द्रव्याणां वा आहारोपधिप्रमुखस्य त्यागो द्रव्यरूपः त्यागः स च आगमतो द्रव्यत्यागः स्वरूपज्ञानी अनुपयुक्तः, नोआगमतो ज्ञशरीरं त्यागस्वरूपज्ञायकस्य शरीरं भव्यशरीरं त्यागस्वरूपज्ञायकभावि लघुशिष्यादि तद्व्यतिरिक्त सुव्यत्यागः पुद्गलाशंसाइहलोकाशंसा - परलोकाशंसारहितः स्वरूपसाधनाभिमुखी बाह्यो -
६०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only