________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२०३
णिग्गंथे असुरिंदवज्जिआणं भवणवासीणं तेउल्लेसं वितीवयंति । एएणं अभिलावेणं तिमासपरिआए समणे निग्गंथे असुरकुमाराणं देवाणं तेउल्लेसं वितीवयंति । चउमासपरिआए गहगणणक्खत्तताराख्वाणं जोइसिआणं तेओ- पंचमासपरिआए चंदिमसूरियाणं जोइसियाण तेउल्लेसं-। छम्मासपरिआए सोहम्मीसाणाणं तेउ। सत्तमासपरिआए सणंकुमारमाहिंदाणं-। अट्टमासपरिआए बंभलोगाणलंतगाणं तेउल्लेसं-। णयमासपरिआए महामुक्कसहस्साराणं देवाणं- दसमासपरिआए आणय-पायण आरणच्चूयाणं देवाणं- इक्कारसमासपरिआए गेविजविमाणाणं देवाणं । बारमासपरिआए समणे निग्गंथे. अणुत्तरोववाइयाणं देवाणं तेउलेसं वितीवयंति, तेणे परं सुक्क सुक्कामिजाइए भवइ ।' तउ पछा सिज्झन्ति । जाव अंतं करेति । सेवं भंते! टीकायां लेश्यापक्रमादिदमाह-'जेइमे इत्यादि, ये इमे प्रत्यक्षा 'अज्जत्ताएत्ति, आर्यतया पापकर्मबहिर्भूततया, अद्यतया अधुनातनतया, वर्तमानकालतया इत्यर्थः । 'तेउलेसति' तेजोलेश्या सुखासिका, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं, सा च-सुखासिका हेतुरिति कारणे कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्ष्यते, 'वतीईवयंति' व्यतिव्रति व्यतिकामति । 'असुरिंदवज्जियाणंति' चमरबलिवर्जितानां 'तेणपरं' ततः परं, ततः संवत्सरात्परतः, 'सुक्केति' शुक्लो नामाभिन्नवृत्तोऽमत्सरी, कृतज्ञः, सदारंभी, हितानुबंधी, निरतिचारचरण इत्यन्ये, सुक्काभिजातित्ति शुक्लाभिजायं परमशक्लमित्यर्थ, अत एवोक्तं आकिंचन्यं, मुख्यं ब्रह्मातिपरं, सदागमं विशुद्धं सर्वशुक्लमिदं खलु नियमात् , संवत्सरादूर्व, एतच्च श्रमणविशेषमेवाश्रियोच्यते, न पुनः सर्व एवंविधो भवति, अत्र मासपर्यायेति । संयमश्रेणिगतसंयमस्थानानां मासादिपर्यायगत
For Private And Personal Use Only