________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
१९५
विधुश्चंद्रस्तस्य कला स्वरूपानुयायिचैतन्यपर्यायप्राग्भावरूपा द्योतते शोभते. इत्यर्थः । शुक्लपक्षे प्राप्ते आत्मनि चेतनापर्यायः शोभते, कृष्णपक्षे हि अनादिक्षयोपशमीभूतचेतनावीर्यादिपरिणामः, मिथ्यात्वासंयमैकत्वेन संसारहेतुत्वात् न शोभते इति । अस्य हि आत्मनः स्वरूपसाधनावस्था एव प्रशस्या । कृष्णपक्षशुक्लपक्षलक्षण तु"जेसिमवड्ढपुग्गलपरिअट्टो सेसओ अ संसारो। ते सुक्कपक्खिया खलु,अवरे पुण किण्हपक्खीया” ॥१॥ “जो किरिआवाई, सो भवो णियमा सुक्कपक्खीओ। अंतो पुग्गलपरिअदृस्स उसिञ्झइ नियमा"
इति दशाश्रुतस्कंधचूर्णी पूर्ण इति गुणत्वात् गुणिनमंतरेण न भवति पूर्णत्वं वस्तुनि स्वरूपसिद्धौ भवति । तत्र नाम पूर्णः 'पूर्णः' इति कस्यचित् नाम शब्दालापरूपं, पूर्णस्य आकार आरोपो वा स्थाप्यते, सा स्थापना, पूर्णघटत्वादिरूपा स्थापनापूर्णः, द्रव्यपूर्णः, द्रव्येण पूर्णः धनाढ्यो जलादिपूर्णवटादिर्वा, द्रव्यात् पूर्णः स्वकार्यपूर्णः, 'अर्थक्रियाकारि द्रव्यम्' इति लक्षणात्, द्रव्येषु पूर्णः-धर्मास्तिकायस्कंधादिः, “अणवओगो द” इति वचनात्, आगमनो द्रव्यं--पूर्णपदर यार्थलाला आपयुक्तः नोआगमतः-ज्ञा दीरभरशरीतव्यतिरिक्त निघा ! तत्र पूर्वापदज्ञक लेवरं शरी , भावी पूर्णपदज्ञाता खुशि वादिन यशरीर, तातिरित्तास्तु सत्तया पूर्णः गुणादिमिः तथापि तत्प्रवृत्तिरहितः कर्मावृतः आत्मा
For Private And Personal Use Only