________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार. १.६५ कहे ते विना न कहे. वाच्य वाचकनी पूर्णताने कहे ए स्वरूपें एवंमूतनय जाणवो.
ए साते नयना भेद ते विशेषावश्यकने अनुसारे कह्या. तेमां नैगमना दस भेद, संग्रहना छ भेद अथवा बार कह्या. व्यवहारना भेद आठ अथवा चउद कह्या. ऋजूसूत्रना चार अथवा छ कह्या शब्दना सात भेद कह्या. समभिरूढना बे भेद अने एवंभूतनो एक भेद करो. ए रीते सर्वना भेद कया. वली नयचक्रमां नयना भेद सातसो कह्या छे ते पण जाणवा.
एवमेव स्याद्वादरत्नाकरात् पुनर्लक्षणत उच्यते नीयते येन श्रुताख्यप्रामाण्यविषयीकृतस्यार्थस्य शस्तादितरांशौदासीन्यतः सम्प्रतिपत्तुरभिप्रायविशेषो नयः। स्वाभिप्रेतादेशादपरांशापलापी पुनर्नयाभासः। स समासतः द्विभेदः द्रव्यार्थिकः पर्यायार्थिक आद्यो नैगमसंग्रह व्यवहार ऋजूसूत्रभेदाच्चतुर्दा केचित्ऋजुसूत्रं पर्यायार्थिकं वदन्ति ते चेतनांशत्वेन विकल्पस्य ऋजुसूत्रे ग्रहणात् श्रीवीरशासने मुख्यतः परिणतिचक्रस्यैव भावधर्मत्वेनांगीकारात् तेषां ऋजुसूत्रः द्रव्यनये एव धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जन आरोपसङ्कल्पां. शादिभावेनानेक्रममग्रहणात्मको नैगमः सत्चैतन्यमास्मनीतिधर्मयोः गुणपर्यायवत् द्रव्यमिति धर्मधर्मिणोः क्षणमेको सुखी विषयासक्तो जीव इति धर्मधर्मिणोः सूक्ष्मनिगोदीजीवसिद्धसमानसत्ताकः अयोगीनो संसारीति अंशग्राही नैगमः धर्माधर्मादीनामेकान्तिकपार्थ क्याभिसन्धिनैगमाभ्यासः
९३
For Private And Personal Use Only