________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
देवचंद्रजीकृत नयचक्रसार.
A
NNARRAR---
अनेनेति शब्दः, तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात्तत्प्रधानत्वानयशब्दः यथा कृतकत्वादित्यादिकः पंचम्यंतः शब्दोऽपि हेतुः । अर्थरूपं कृतकत्वमनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते उपचारतस्तु तद्वाचकः कृतकत्वशब्दो हेतुरभिधीयते एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यते इति भावः । यथा ऋजुसूत्रनयस्याभीष्टं प्रत्युत्पन्नं वर्तमानं तथैव इच्छत्यसौ शब्दनयः । यद्यस्मात्पृथुबुध्नोदरकलितमृन्मयं जलाहरणादिक्रियाक्षम प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ न तु शेषान नामस्थापनाद्रव्यरूपान् त्रीन् घटानिति । शब्दार्थप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दार्थो ‘घट चेष्टायां' घटते इति घटः अतो जलाहरणादिचेष्टा कुर्वन् घटः। अतश्चतुरोऽपि नामादिघटानिच्छतः ऋजुमूत्राद्विशेषिततरं वस्तु इच्छति असौ । शब्दार्थोपपत्ते. र्भावघटस्यैवानेनाभ्युपगमादिति अथवा ऋजुसूत्रात शब्दनयः विशेषिततरः ऋजुसूत्रे सामान्येन घटोऽभि प्रेतः, शब्देन तु सद्भावादिभिरनेकधमैरभिप्रेत इति ते च सप्तभङ्गाः पूर्व उक्ता इति ॥
___अर्थ ॥ हवे शब्दनयतुं स्वरूप कहिये छैये शपति के० बोलावे तेने शब्द कहिये अथवा शपियें बोलावियें वस्तुपणे ते शब्द कहिये ते शब्दं जे वाच्य अर्थ तेने ग्रहे एहवो छ प्रधानपणो जे नयमां तेपण शब्दनय कहिये जेम कृतक ते जे कों तेनो हेतु जे धर्म ते जे वस्तुमां होय ते बोलाय एटले
For Private And Personal Use Only