________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
पर्यायाः पोढा द्रव्यपर्याया असंख्येयप्रदेशसिद्धत्वादयः। १ द्रव्यव्यञ्जनपर्यायाः द्रव्याणां विशेषगुणाश्चेतनादयश्वलनसहायादयश्च, २ गुणपर्यायाः गुणा विभागादयः ३ गुणव्यञ्जनपोया ज्ञायकादयः कार्यरूपाः मतिज्ञानादयः ज्ञानस्य, चक्षुर्दर्शनादयो दर्शनस्य, क्षमामाईवादयः चारित्रस्य, वर्णगन्धरसस्पर्शादयो मूर्तस्य इत्यादि ४ स्वभावपर्याया अगुरुलघुविकाराः ते च द्वादशप्रकाराः पद्गुणहानिवृद्धिरूपाः अवाग्गोचराः एते पञ्चपर्यायाः सर्वद्रव्येषु, विभावपर्यायाः जीवे नरनारकादयः॥ पुद्गले ब्यणुकतोऽनन्ताणुकपर्यन्तास्कन्धाः
अर्थ ॥ हवे नयज्ञान करवानो अधिकार कहे छे, तिहां द्रव्यास्तिकनयना मूल बे भेद छे. १ शुद्ध द्रव्यास्तिक, २ अशुक्र द्रव्यास्तिक, अने देवसेनकृत पद्धतिमां द्रव्यास्तिकना दश मेद कर्या छे ते सर्व ए बे भेद मध्ये समाय छे, तथा ते सामान्य स्वभावमा समाणा छे ते माटे इहां न वखाण्या...
हवे पर्यायना छ भेद कहे छ तिहां प्रथम १ जे द्रव्यने विषे एकत्वपणे रडा जे जीवादिकना असंख्याता प्रदेश तथा
आकाशना अनंता प्रदेश ए द्रव्य पर्याय कहिये, २ सिझत्वादिक अखंडत्वादिक तथा द्रव्यनो व्यंजक के० प्रगटपणो जे माने छे ते द्रव्य व्यंजन पर्याय कहिये.
द्रव्यनो विशेष गुण जे अन्य द्रव्यमां नथी तेने विशेष गुण कहिये. ते जीवने चेतनादिक अने धर्मास्तिकायमां चलणसहकार तथा अधर्मास्तिकायमां स्थिरसहकार, आकाशमां अवगाहदान, पुद्गलमां पूरणगलणरूप ए सर्व द्रव्यनी मिन्नताने प्रगट करे छे ते माटे ए धर्मने व्यंजन पर्याय कहिये..
For Private And Personal Use Only