________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
देवचंद्रजीकृत नयचक्रसार.
स्वकालरूप परिणमन छे, ए उत्पाद व्ययनो बीजो भेद जाणवो.
इहां केटलाक कालनी अपेक्षा लेइने परप्रत्ययपणो कहे छे ते खोटो छे, कारण के कालद्रव्य जे छे, ते पंचास्तिकायनो पर्याय छे अने परिणतितो द्रव्यनो स्वधर्म छे, माटे काल ते स्वकालरूप वस्तुनो परिणाम तेनो भेद छे, अथवा कालने भिन्न द्रव्य मानियें तोपण काल ते कारणपणे छे, अने अतीत, अनागत वर्तमानरूप परिणति तेतो जीवादिक द्रव्यनो धर्म छे ते माटे ए उत्पाद व्यय पण स्वरूपज छे ए त्रीजो भेद थयो..
तथाच सिद्धात्मनि केवलज्ञानस्य यथार्थज्ञेयज्ञायकत्वात् यथा ज्ञेया धर्मादिपदार्थाः तथा घटापटादिरूपा वा परिणमन्ति तथैव ज्ञाने भासनाद् यस्मिन् समये घटस्य प्रतिभासः समयांतरे घटध्वंसे कपालादिप्रतिभासः तदा ज्ञाने घटा प्रतिभासध्वंसः कपालपतिभासस्योत्पादः ज्ञानरूपत्वेन ध्रुवत्वमिति. तथा धर्मास्तिकाये यस्मिन् समये संख्येयपरमाणूनां चलनसहकारिता अन्यसमये असंख्येयानां एवं संख्येयत्वसहकारिताव्ययः असंख्येयानन्तसहकारिताउत्पादः चलनसहकारित्वेन ध्रुवत्वं. एवमधर्मादिष्ववि ज्ञेयं, एवं सर्वगुणप्रवृत्तिषु इति चतुर्थः ॥
अर्थ ॥ तथा के० तेमज वली सिद्धात्माने विषे केवल ज्ञानगुणनी संपूर्ण प्रगटता छे ते यथार्थ जे काले जे ज्ञेय जेम परिणमे ते कालें तेमज जाणे एहवो ज्ञेयनो ज्ञायक ते केवल ज्ञान छे, जेम धर्मादि द्रव्य तथा घट्पटादि ज्ञेय पदार्थ जे रीते
For Private And Personal Use Only