________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
केषाश्चिद्धर्माणां वचनगोचरत्वेन तेन स्यात्अवक्तव्य इति तृतयो भङ्गः । अवक्तव्यधर्मसापेक्षार्थ स्यात्पदग्रहणम्
अर्थ ॥ हवे त्रीजो भांगो कहे छे. जे वस्तु होय तेमां केटलाक धर्म एवा छे जे वचने करी कहेवाता नथी ते अवक्तव्य छे. ते केवलीने ज्ञानमां जणाय पण वचने करी ते पण कही शके नही ते माटे तेवा धर्मनी अपेक्षायें वस्तु अवक्तव्य छे एटले कहेतां थकां वक्तव्यनी ना थयी पण केटलाक धर्म वस्तु मध्ये वक्तव्य छे ते जणाववा माटे स्यात्पद ग्रहण करीने स्यात् अवक्तव्य ए बीजो भांगो कह्यो.
अत्र अस्तिकथने असंख्येयाः नास्तिकथनेप्यसंख्येयाः समया वस्तुनि, एकसमये अस्तिनास्तिस्वभावौ समकवर्त्तमानौ तेन स्यात् अस्तिनास्तिरूपश्चतुर्थो भङ्गः
अर्थ ॥ हवे चोथो भांगो कहे छे जे अस्ति एवो शब्द उच्चार करतां पण असंख्यात समय थाय तथा नास्ति ए शब्द उच्चार करतां पण असंख्यात समय थाय अने वस्तुमां तो अस्तिधर्म नास्तिधर्म ए बेहु एक समयमां छे, ते बेहु समकालें जणाववा माटे अने जे आस्ति ते नास्ति न थाय तथा जे नास्ति ते अस्ति न थाय ते सापेक्षता माटे स्यात् अस्तिनास्ति ए चोथो भांगो जाणवो.
तत्र अस्तिनास्तिभावाः सर्वे वक्तव्या एव न अवक्तच्या इति शङ्कानिवारणाय स्यात्अस्ति अवक्तव्य इति पञ्चमो भङ्गः स्यामास्ति वक्तव्य इति षष्ठः
For Private And Personal Use Only