________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
१०३
परिणमयी नत्थितं नत्थित्ते परिणमयी तथा ठाणांग सूत्रे १ सियअत्थि, २ सियनत्थि, ३ सियअस्थिनत्थी, ४ सियअवत्त. ए चोभंगी कही छे, अने श्रीविशेषावश्यक मध्ये कधुं छे के, जे वस्तुनो अस्ति नास्तिपणो जाणे ते सम्यग् ज्ञानी अने जे न जाणे अथवा अयथार्थपणे जाणे ते मिथ्यात्वी. उक्तं च सदसद विशेषणाओ, भवहेज्जहथ्थिओवलंभाओ ॥ नाणफलाभावाओ मिच्छादिठिस अन्नाणं ॥ १ ॥ ए गाथानी टीकामध्ये स्याद्वादोपलक्षितवस्तुस्याद्वादश्च सप्तभङ्गी परिणामः एकैक - स्मिन्द्रव्ये गुणेपर्याये च सप्तसप्तभङ्गाभवन्त्येव अतः अनन्तपर्यायपरिणतेवस्तुनिअनन्ताः सप्तभंग्यो भवन्ति इतिरत्नाकरावतारिकायां ते द्रव्यने विषे गुणने विषे पर्यायने विषे स्वरूपें सात भंगा होय जे ए सात भंगानो परिणाम ते स्याद्वादपणो कहियें.
तथाहि स्वपर्यायैः परपर्यायैरुभयपर्यायैः सद्भावेनासद्भावेोभवेन वार्पितो विशेषतः कुंभः अकुंभः कुंभाकुंभो वा अवक्तव्योभयरूपादिभेदो भवति सप्तभंगी प्रतिपाद्यते इत्यर्थः ओष्ठग्रीवाकपोलकुक्षिबुधादिभिः स्वपर्यायैः सद्भावेनार्पितः विशेषतः कुंभकुंभो भण्यते सन् घट इति प्रथमभंगो भवति एवं जीवः स्वपर्यायैः ज्ञानादिभिः अर्पितः सन् जीवः
अर्थ | ए सप्तभंगी परनी अपेक्षायें नथी ते द्रव्यादिक मध्ये ज छे यथा स्वधर्मे परिणमनुं ते अस्ति धर्म छे अने पर द्रव्यना धर्मे न परिणमनुं ए नास्तिनुं फल छे, ते माटे ए सप्तभंगी ते वस्तुधर्मे छे, ते विशेषावश्यकथी सप्तभंगी लखियें छैयें. एक विवक्षित वस्तु स्व के० पोताने पर्यायें सद्भाव के० छता
३१
For Private And Personal Use Only