________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
अन्यजातीयद्रव्यादीनां स्वीयद्रव्यादिचतुष्टयतया व्यवस्थितानां विवक्षिते परद्रव्यादिके सर्वदैवाभावाविच्छिन्नानां अन्यधर्माणां व्यावृत्तिरूपो भावः नास्तिस्वभावः यथा जीवे स्वीयाः ज्ञानदर्शनादयो भावाः. अस्तित्वे परद्रव्यस्थिताः अचेतनादयो भावा नास्तित्वे सा च नास्तिता द्रव्ये अस्तित्वेन वर्तते घटे घट धर्माणां अस्तित्वं पटादिसर्वपरद्रव्याणां नास्तित्वं एवं
सर्वत्र · अर्थ ॥ हवे बीजा नास्ति स्वभाव- स्वरूप लखिये छैयें अन्य के० बीजा जे द्रव्यादिक जे द्रव्य गुणपर्याय तेना पोताना जे द्रव्य क्षेत्र काल भाव ते तेहिज द्रव्यमां सदा अवष्टंभपणे परिणमे छे, एटले विवक्षित द्रव्यादिकथी पर जे बीजा द्रव्यादिकना जे धर्म ते तेमां सदा अभावपणे निरंतर अविच्छेद छे, ते माटे परद्रव्यादिकना धर्मनीव्यावृत्तितापणानो जे परधर्म ते विवक्षित द्रव्यमां नथी एवा द्रव्यमां जे भाव छे ते नास्ति स्वभाव जाणवो. जेम जीवनेविषे ज्ञान दर्शनादिक पोताना जे भाव तेतो अस्तिपणे छे, अने परद्रव्यमां रह्या जे अचेतनादिक भाव तेनी नास्तिता छे एटले ते धर्म जीव द्रध्यमां नयी माटे परधर्मनी नास्तिता छे, पण ते नास्तिता ते द्रव्य मध्ये अस्तिपणे रही छे जेम घटना धर्म घटमां छे तेथी घटमां घट धर्मनो अस्तित्वपणो छे पण पटादि सर्व परद्रव्योनो नास्तित्वपणो ते घटने विषे रह्यो छे तथा जीवमध्ये जीव ज्ञानादिक गुण ते अस्तित्वपणे छे, पण पुद्गलना वर्णादिक जीवमध्ये नथी. माटे वर्णादिकनी नास्ति ते जीव मध्ये रहि छे. श्रीभगवती सूत्रे कयुं छे, हे गौतम अत्थितं अत्थित्ते
For Private And Personal Use Only