________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देवचंद्रजीकृत नयचक्रसार.
स्तित्वं २ गुणपर्यायाधारत्वं वस्तुत्वं ३ अर्थक्रियारित्वं द्रव्यत्वं, अथवा उत्पादव्यययोर्मध्ये उत्पादपर्यायाणां जनकत्वप्रसवस्याविर्भाव लक्षणव्ययीभूतपर्यायाणां तिरोभाव्यभावरूपस्याः शक्तेराधारत्वं द्रव्यत्वं ४ स्वपरव्यवसायिज्ञानं प्रमाणं, प्रमीयते अनेनेति प्रमाणं तेन प्रमाणेन प्रमातुं योग्यं प्रमेयं ज्ञानेन ज्ञायते तद्योग्यतात्वं प्रमेयत्वं ५ उत्पादव्ययध्रुवयुक्तं सत्वं ६ पद्गुणहानिवृद्धिस्वभावा अगुरुलघुपर्यायास्तदाधारत्वं अगुरुलघुत्वं एते षट्स्वभावाः सर्व द्रव्येषु परिणमति तेन सामान्यस्वभावाः
अर्थ ॥ ते मूल सामान्यना छ मेद छे ते सर्व द्रव्यमां व्यापकपणे छे. १ अस्तित्व, २ वस्तुत्व, ३ द्रव्यत्व, ४ प्रमेयत्व ५ सत्त्व, ६ अगुरुलघुत्व. ए छ मूल स्वभाव छे ते सर्व द्रव्य मध्ये पारिणामिकपणे परिणमे छे ए धर्मने कोइनो सहाय नथी तत्र के० तिहां १ सर्व द्रव्यने विषे उत्तर सामान्य स्वभाव नित्यत्व अनित्यत्वादिक तथा विशेष स्वभाव ते परिणामिकत्वादिक तेनो आधारभूतधर्मं ते धर्मने तीर्थंकरदेव सामान्य स्वभाव अस्तित्वरूप कहे छे तथा २ गुणपर्यायनो आधारवंत पदार्थ तेने वस्तुत्व कहियें अने, ३ अर्थ जे द्रव्य तेनी जे क्रिया, जेम धर्मास्तिकायनी चलनसहाय क्रिया, अधर्मास्तिकायनी थिरसहाय क्रिया, आकाश द्रव्यनी अवगाहरूप क्रिया, जीवनी उपयोग लक्षण क्रिया तथा पुद्गलनी मिलवा विखरवारूप क्रियानो करवापणो एटले जे पर्यायनी प्रवृत्ति ते अर्थ क्रिया अने अर्थ क्रियानो आधारी धर्म तेने श्री सर्वज्ञदेवें द्रव्यत्वपणो को छे.
13
२५
·
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
९७