________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९
देवचंद्रजीकृत नयचक्रसार. तथा भगवत्यंगे १३ तेरमा शतक मध्ये इहां पुद्गलवर्तनानी अपेक्षायें कालने रूपी गवेष्यों छे.
तत्र गतिपरिणतानां जीवपुद्गलानां गत्युपष्टंभहेतुर्धर्मास्तिकायः, स चासंख्येयप्रदेशलोकप्रदेशपरिमाणः ।
अर्थ ॥ हवे पंचास्तिकायन भिन्न भिन्न लक्षण कहे छे. जे गति परिणामीपणे परिणम्या जीव तथा पुद्गल तेने गतिना ओठंभानो हेतु ते धर्मास्तिकाय द्रव्य कहिये. ते धर्मास्तिकाय असंख्याता प्रदेश परिमाण छे. लोकमां व्यापी छे, लोकमान छे, लोकना एक एक प्रदेशे धर्मास्तिकायनो एक एक प्रदेश ते अनंत संबंधीपणे छे ए धर्मादि त्रण द्रव्य अचल अवस्थित अक्रिय छे.
स्थितिपरिणतानां जीवपुद्गलानां स्थित्युपष्टंभहेतुः अधर्मास्तिकायः, स चासंख्येयप्रदेशलोकपरिमाणः ।
अर्थ । स्थितिपणे परिणम्या जे जीव तथा पुद्गल तेने स्थितिना ओठंभानो हेतु ते अधर्मास्तिकाय द्रव्य कहिये ते पण लोक परिमाण असंख्य प्रदेशी छे.
सर्वद्रव्याणां आधारभूतः अवगाहकस्वभावानां जीवपुद्गलानां अवगाहोपष्टंभकः आकाशास्तिकायः, स चानन्तप्रदेशः लोकालोकपरिमाणः । यत्र जीवादयो वर्तन्ते स लोकः असंख्यप्रदेशप्रमाणः, ततः परमलोकः केवलाकाशप्रदेशव्यूहरूपः स चानन्तप्रदेशप्रमाणः । 18
For Private And Personal Use Only