________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
(१९५) चेति तत्र श्रीकृष्णश्रेणिकयोरशुद्धं क्षायिकं तस्य सादिसपर्यवसितत्वा दिति न विरोधः। यदुक्तं श्रीनवपदप्रकरणवृत्तौ तथाहि क्षायिकस्य शुद्धाशुद्धभेदेन द्विभेदत्वात् तत्रापायसद्रव्यविकला भवस्थकेवलिनां मुक्तानांच या सम्यग्दृष्टिस्तच्छद्धं क्षायिकं तस्य च साद्यपर्यवसानस्वान्नास्त्येव भंगो यदाह 'गंधहस्ती' भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमो. हनीयसप्तकक्षयाविर्भूता सम्यग्दृ
www.kobatirth.org
For Private And Personal Use Only