SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७० ) कसिणामग्गइगारसि, फग्गुण भद्दवय सत्तमी किण्हा । भद्दवयसुद्धनवमी, वइसाहे बहुलबीया अ ॥३०७ ।। कसिणा सावण तइया, आसाढे तहय चउदसी सुद्धा ॥ आसाढकसिणसत्तमि, सिअपंचमिचित्तजिटेसु ॥३०८ ॥ जिट्टेकसिणातेरसि, वइसाहेपडिव मग्गसिअदसमी ॥ फग्गुणसुद्ध दुबालसि, किण्हा नवमीअ जिट्ठस्स ॥३०९॥ वइसाहअसिअ दसमी, आसाढे सावणेऽद्यमी सुद्धा । कत्तियमावसि सिवमा-समाइ भणिआ जिणिंदाणं ॥३१०॥ माघस्य कृष्णत्रयोदशी, द्वयोः सितचैत्रपञ्चमी ज्ञेया ॥ वैशाखशुद्धाऽष्टमी, तथा चैत्रे शुद्धनवमी च ॥३०६ ॥ कृष्णा मार्गकादशी, फाल्गुनभाद्रपदसप्तमी कृष्णा । भाद्रपदशुद्धनवमी, वैशाखे बहुलद्वितीया च ॥ ३०७ ॥ कृष्णा श्रावणतृतीया, आषाढे तथा च चतुर्दशी शुद्धा ॥ आषाढकृष्णसप्तमी, सितपञ्चमी चैत्रज्येष्ठयोः ॥ ३०८ ॥ जेष्ठेकृष्णत्रयोदशी, वैशाखे प्रतिपद् मार्गसितदशमी ॥ फाल्गुनशुद्धद्वादशी, कृष्णा नवमी च ज्येष्ठस्य ॥ ३०९ ॥ वैशाखेऽसितदशमी, आषाढे श्रावणेऽष्टमी शुद्धा । कार्तिकाऽमावास्या शिवमा-सादयो भणिता जिनेन्द्राणाम् ॥३१०॥ अभिई १ मिगसिर २ अद्दा ३, पुस्स ४ पुणव्वसुअ५ चित्त ६ अणुराहा ७, जिट्ठा ८ मूलं ९ पुव्या-साढा १० For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy