SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस १५ एगलक्खा १६, वरिसाणं सहस पण नवइ १७ चुलसी १८ ॥ पणपन्न १९ तीस २० दस २१ इग २२सहसा वरिस सय २३ दुगसयरी २४ ॥ ३०३ ॥ सर्वायुश्चतुरशीति १ सिप्ततिः २, षष्टिः ३ पञ्चाशत् ४ चत्वारिंशत् ५ त्रिंशद् ६ विंशति ७ दश ८ ॥ द्वये ९ कपूर्वलक्ष १० समा-श्चतुरशीति ११ ढिसप्ततिः १३ षष्टिः १३ ॥३०२॥ त्रिंशद् १४ दशै १५ कलक्षवर्षाणां १६ , सहस्राणि पञ्चनवति १७ श्चतुरशीतिः १८ । पञ्चपञ्चाशत् १९ त्रिंशद् २० दशै २१ क-सहस्राणि २२ वर्षशतं २३ द्विसप्ततिः २४ ॥३०३॥ चुलसीइ वरिस लक्खा, पुवंगं तग्गुणंभवे पुवं ॥ तं सयरिकोडिलक्खा, वरिसा छप्पनसहसकोडी ॥३०४॥ चतुरशीतिवर्षलक्षाः, पूर्वाकं तद्गुणं भवेत् पूर्वम् ॥ तत्सप्ततिकोटिलक्षा-वर्षाणिषट्पञ्चाशत्सहस्रकोट्यः ॥ ३०४॥ पुव्वंगहयंपुव्वं, तुडियंगं वासकोडिकोडीओ ॥ गुणसविलक्ख सगवी-ससहस चत्ता य रिसहाउं ॥३०५॥ पूर्वाङ्गहतंपूर्वं, त्रुटिताङ्गं वर्षकोटिकोट्यः ॥ एकोनषष्टिलक्षाः, सप्तविंशतिसहस्राश्चत्वारिंशदृषभायुः ॥३०५॥ माहस्सकिण्हतेरसि, दोसुं सिअचित्तपंचमी नेआ । वइसाहसुद्धअट्टमि, तहचित्तेसुद्धनवमी अ ॥३०६ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy