SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६२ ) अंगाईसु अबद्धा, नाणीहिं पयासिआ य जे ते अ । आएसा वीरस्स य, पंचसया णेगह नेसि ॥२७१ ॥ कुरुडुकुरुडाण नरओ, वीरंगुटेण चालिओ मेरू । तह मरुदेवी सिद्धा, अचंतं थावरा होउं ॥२७२ ।। वलयागारं मुत्तुं, सयंभुरमणमि सव आगारा । मीणपउमाणएवं, बहु आएसा सुअअबद्धा ॥२७३ ॥ अंगादिष्वबद्धा-ज्ञानिभिः प्रकाशिताश्च ये ते च । आदेशा वीरस्य च, पंचशतान्यनेकधाऽन्येषाम् ॥२७१ ।। कुरुटोत्कुरुटयो नरको-वीराऽङ्गुष्ठेन चालितो मेरुः । तथामरुदेवी सिद्धा, अत्यंतस्थावरा भूत्वा ॥२७२ ॥ वलयाकारं मुक्त्वा , स्वयंभूरमणे सर्व आकराः । मीनपद्मानामेवं, बहुधाऽऽदेशाः सूत्राऽबद्धाः ॥ २७३ ॥ साहुगिहीण वयाई, कमेण पण बार पढमचरिमाणं । अन्नेसिं चउ बारस, चउत्थ पंचमवएगत्ता ॥२७४ ॥ साधुगृहस्थव्रतानि, क्रमेण पञ्च द्वादश प्रथमचरमयोः । अन्येषां चत्वारि द्वादश, चतुर्थपञ्चमव्रतयोरैक्यम् ॥ २७४ ॥ सड्डाणं हिंसालिय-अदत्त मेहुणपरिग्गहनिवित्ती । इय पण अणुब्बयाई, साहूण महत्वया एए ॥२७५ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy