SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६१ ) शतिः ॥ २६५ ॥ चतुर्विंशतिर्विंशतिः षोडश, चतुर्दशद्वादश दशाऽष्ट षट्चत्वारः । सर्वाङ्के तु लक्षं, षड्विंशतिसहस्राणि च द्वे शते ॥ २६६ ॥ ॥ २६७ ॥ गणहर केवलिमणओ - हिपुविवेविवाणं संखं । मुनिसंखाए सोहिअ, आ सामन्नमुणिसंखा गणधरकेवलिमनोऽवधि - पूर्विवैक्रियवादिनां संख्या । मुनिसंख्यातः शोधिता, ज्ञेया सामान्यमुनिसङ्ख्या ॥ २६७॥ एगूणवीस लक्खा, तह छासीई हवंति सहसाई । इगवन्ना अहियाई, सामन्नमणीण सवग्गं ।। २६८ ॥ एकोनविंशतिलक्षा - स्तथा पडशीतिर्भवन्ति सहस्राणि । एकपञ्चाशदधिकानि, सामान्यमुनीनां सर्वाङ्कम् ॥ २६८ ॥ बावीससहसनवसय, उसहस्स अणुत्तरोववाइमुणी । मिस्स सोलपास - स्स बार वीरस्स अट्ठसया ॥ २६९ ॥ द्वाविंशतिसहस्राणि नवशतानि, ऋषभस्याऽनुत्तरोपपातिमुनयः । नेमे : पोडश पार्श्वस्य द्वादश वीरस्याऽष्टशतानि ॥ २६९ ॥ ते सेसाणमनाया, सवेसि पन्नगाससीसकया | निअनिअसीसपमाणा, नेया पत्तेयबुद्धा वि ।। २७० ।। ते शेषाणामज्ञाताः - सर्वेषां प्रकीर्णाः स्वशिष्यकृताः ॥ निजनिजशिष्यप्रमाणा - ज्ञेयाः प्रत्येकबुद्धा अपि ।। २७० ।। For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy