SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वारिंशत् ।। षत्रिंशत् त्रिशतंच, पञ्चविंशतिःषड्विंशति विंशतिः ॥ २५६ ।।अष्टादशषोडशपञ्चदश, चतुर्दश त्रयोदशशतान्यवधिज्ञा निनः॥ लक्षत्रयस्त्रिंशत्सहस्राणि, चत्वारि शतानि सर्वाके ॥२५७॥ चउदसपुवीसड्डा-सगयाला १ सत्तवीसवीसहिआ २। सड्डिगवीसं ३ पनरस ४, चउवीसं ५ तहतिवीससया ६॥२५८। तीसहियवीस ७ वीसं ८, पनरस ९ चउदसय १० तेर ११ बारसया १२॥ इक्कार १३ दस १४ नव १५ ट्ठय १६, छसयासयरा १७ छदसअहिआ १८॥२५९॥ छच्चसयाअडसट्टा १९, पणद्ध २० पंचम २१ तओसयाचउरो २२ ॥ अध्धुट्ठ २३ तिसय २४ सव्वे, चउतीससहस्स दुगहीणा ।। २६० ॥ चतुर्दशपूर्विणः सार्द्धसप्त-चत्वारिंशत् सप्तविंशतिविंशतिरधिका ॥ सार्द्धकविंशतिः पञ्चदश, चतुर्विंशतिस्तथा त्रयोविंशतिशतानि ॥ २५८ ॥ त्रिंशदधिकविंशतिविंशतिः, पञ्चदश चतुर्दश त्रयोदश द्वादशशतानि ।। एकादशदशनवाष्टौ च, षट्शतानिसप्ततिः षड्दशाधिकानि ॥२५९॥ षट्शतान्यष्टषष्टिः, पञ्चाईपञ्चमंततः शतानि चत्वारि ॥ सार्द्धत्रीणि त्रिशतं, सर्वे चतुस्त्रिंशत्सहस्राणि द्विहीनानि ॥ २६० ॥ वीससहस्सा छसया १, वीसंचउसय २ गुणीस अट्ठसया ३॥ इगुणीसठार चउसय ५, सोलट्ठसय ६ पनरतिसया ७ ॥ २६१ ॥ चउदस ८ तेरस ९ बारस १०, एगारस ११ दस १२ नव १३ १ १४ सगसहसा १५, सट्ठी १६ इगुवनसया For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy