SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५८ ) मनोज्ञानिनो द्वादश सहस्राः सार्द्धसप्तशतानि सार्द्धषट शतानि वा ॥ ततो द्वादशसहस्राः, पञ्चशतं पञ्चशतं सार्द्धवा २५० द्वादशसहस्राणि सार्द्धशत - मेकादशसहस्राणि षट्शतानि पञ्चाशत् । दशसहस्राणि सार्द्धचतुः शतानि ततो दशसहस्राणि च त्रिशतानि ।। २५१ ।। सार्द्धंकनवतिशता -न्यशीतिः पञ्चसप्ततिः पञ्चसप्ततिः । षष्टिः षष्टिः पञ्चपञ्चाशत् पञ्चाशत्पञ्च चत्वारिंशत् चत्वारिंशत् ॥ २५२ ॥ चत्वारिंशदधिकत्रयस्त्रिंशत्शतान्येकपञ्चाशदधिकपञ्चविंशतिशतानि ॥ सार्द्धसप्तदश शतानि पञ्चदश, द्वादशपवाशदधिका पष्टि ॥ २५३ ॥ दशार्द्धसप्तपञ्च शतानि सर्वेमनोज्ञानिन एकलक्षं च । पञ्चचत्वारिंशत्सहस्राः, पञ्चशतान्येकनवत्यधिकाः || २५४ ॥ अह ओहिनाणिनवई १, चउनवई २ छन्नवइ ३ अठाणवई ४ ॥ याइँसाइँतओ, इगार ५ दस ६ नव ७ अड ८ सहस्सा || २५५ ।। चुलसी ९ बिसयरि १० सट्ठी ११, चउपन्न १२ डयाल १३ तहयतेयाला १४ ॥ छत्तीसं १५ तीससया १६, पणविस १७ छवीस १८ बावीसा १९ ॥ २५६ ॥ अट्ठार २० सोल २१ पनरस २२, चउदस २३ तेरससयाअवहिनाणी || लक्खो तितीससहसा, चत्तारिसयाइंसके ॥ २५७॥ अथावधिज्ञानिनोनवति-श्वतुर्णवतिः षण्णवतिरष्टनवतिः । एतानि शतानि तत - एकादश दशनव ष्टसहस्राणि ॥ २५५ ॥ चतुरशीति द्विसप्ततिः षष्टिः, चतुः पञ्चाशदष्टचत्वारिंशत् त्रिच For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy