SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषभस्य च शकटमुखे, ऋजुवालुकानदीतटे वीरस्य शेषजिनानां ज्ञान-मुत्पन्नं पुनव्रतवनेषु ॥ १८५ ॥ नग्गोह १ सत्तवन्नो २, साल ३ पिआलो ४ पियंगु ५ छत्ताहे ६ । सिरिसो ७ नागो ८ मल्ली ९, पिलुंख ११ तिंदुयग ११ पाडलया १२ ॥१८६ ॥ जंबू १३ असत्थ १४ दहिव-न्न १५ नंदि १६ तिलगा य १७ अंबग १८ असोगो १९ । चंपग २० बउलो २१ वेडस २२, धाइअ २३ सालो अ २४ नाणतरू ।। १८७ ॥ न्यग्रोधः सप्तपर्णः, शालःप्रियाल प्रियंगुः छन्नाभः । शिरीषोनागोमल्लीः, पिलुसतिन्दुकपाटलिकाः ॥ १८६ ॥ जम्ब्वश्वत्थदधिपर्ण-नन्दीतिलकाश्चाम्रकोऽशोकः । चम्पकबकुलौ वेतस-धातकीसालाश्च ज्ञानतरवः ।।१८७|| ते जिणतणुबारगुणा, चेइअतरुणो वि नवरि वीरस्स | चेइअतरुवरि सालो, एगारसधणुहपरिमाणो ॥१८८ ।। ते जिनतनुद्वादशगुणा-चैत्यतरवोपि नवरं वीरस्य । चैत्यतरूपरि शाल-एकादशधनुःपरिमाणः ॥ १८८ ।। अट्ठमभत्तंमि कए, नाणमुसहमल्लिनेमिपासाणम् । वसुपुजस्स चउत्थे, सेसाणं छट्ठभत्ततवो ॥ १८९ ।। अष्टमभक्ते कृते, ज्ञानमृषभमल्लिनेमिपार्श्वनाम् । वासुपूज्यस्य चतुर्थे, शेषाणां षष्ठभक्ततपः ॥ १८९ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy