SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४२ ) सिअचित्ततइअ कत्तिअ-बारसि एगारसि अ मग्गसिरे । फग्गुणबारसि सामा, मग्गंमि इगारसी विमला ॥ १८२ ॥ आसोअमावसी चि-त्तबहुलचउत्थि विसाहसिअदममी। केवलमासाइ इमे, भणिया पुवं व उडुरासी ॥ १८३ ।। फाल्गुनकृष्णैकादशी, शुद्धैकादशी च पौषस्य । कार्तिकबहुला पञ्चभी, पौषस्य चतुर्दशी धवला ॥ १७९ ॥ चैत्रैकादशी पूर्णिमा, तथा फाल्गुनकृष्णषष्ठी सप्तमिका । कार्तिकशुद्धतृतीया, पौषस्य चतुर्दशी बहुला ॥ १८० ॥ माघेऽमावास्या सितद्वितीया, पौषे मासे धवलपष्ठी । वैशाखश्यामचतुर्दशी, पौपे पूर्णिमा शुद्धनवमी ॥ १८१ ॥ श्वेता चैत्रतृतीया कार्तिक-द्वादश्यकादशी च मार्गशीर्षे । फाल्गुनश्यामा द्वादशी, मार्ग एकादशी विमला ॥ १८२ ॥ आश्विनामावस्या चैत्र-बहुलचतुर्थी वैशाखसितदशमी । केवलमासादय इमे, भणिताः पूर्वमिवोडुराशयः ॥ १८३ ॥ वीरोसहनेमीणं, जंभिअबहि पुरिमताल उजिते । केवलनाणुप्पत्ती, सेसाणं जम्मठाणेसु ॥ १८४ ॥ वीरर्षभनेमीनां, जंभिकाबहिः पुरिमतालउज्जयन्ते । केवलज्ञानोत्पत्तिः, शेषाणां जन्मस्थानेषु ॥ १८४ ॥ उसहस्स य सगडमुहे, उजुवालिअनइतडमि वीरस्स । सेसजिणाणं नाणं, उप्पन्नं पुण वयवणेसु ॥ १८५ ।। For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy