SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) धर्मस्वभावाद्धर्मो-गर्भे माताऽपि धार्मिकाऽधिकम् १६ । शान्तिकरणाच्छान्ति-देशेऽशिवोपशमकरणात् (१६) ॥ ११५ ।। कुंथुत्ति महीइ ठिओ, भूमीठिअरयणथूभसुविणाओ। १७ । वंसाइबुड्डिकरणा, अरो महारयणअरसुविणा १८ ॥ ११६ ।। कुन्थुरितिमह्यां स्थितो-भूमिस्थितरत्नस्तूपस्वप्नतः १७॥ वंशादि वृद्धिकरणा-दरो महारत्नाकरस्वप्नात् १८ ॥ ११६ ॥ मोहाईमल्लजया, मल्ली वरमल्लसिजडोहलओ १९ । मुणिसुबओ जहत्था-भिहो तहंबावि तारिसीगब्मे २० ॥ ११७ ॥ . मोहादिमल्लजया-मल्लिर्बरमाल्यशय्यादोहदतः १८ । मुनिसुव्रतो यथार्थाऽ-भिधस्तथाम्बाऽपि तादृशी गर्भे १९॥११७॥ रागाइनामणेणं, गम्भे पुररोहिनामणाउ नमी २१ । दुरिअतरुचक्कनेमी, रिट्ठमणीनेमिसुविणाओ ॥ २२ ॥११८॥ रागादिनामनेन, गर्भे पुररोधिनामनानमिः २१ । । दुरिततरुचक्रनेमी-रिष्टमणिनेमिस्वप्नतः २२ ॥ ११८ ॥ भावाण पासणेणं, निसिजणणीसप्पपासणा पासो २३ । नाणाइधणकुलाई-ण वद्धणो वद्धमाणो य ॥२४॥११९॥ भावानां दर्शनेन, निशि जननीसर्पदर्शनात् पार्श्वः २३ । ज्ञानादिधनकुला-दीनां वर्द्धनो वर्द्धमानश्च २४ ॥ ११९ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy