________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७ )
सुहपासो अ सुपासो, गन्भे माऊर तणुसुपासत्ता ७ । सिअलेसो चंदपहो, ससिपहझयपाणडोहलओ ८ ॥ १११ ॥
शुभपार्श्वश्वसुपार्श्वे गर्भे मातुस्तनोः सुपार्श्वत्वात् । ७ । सितलेश्यश्चन्द्रप्रभः, शशिप्रभाध्वजपानदोहदतः ८ ।। १११
सुह किरिआए सुविहो, सयं पि जणणी वि गन्भकालम्मि | ९ | जयतावहरो सियलो, अंबाकरफाससमिअपिउदाहो १० ॥ ११२ ॥
शुभक्रियया सुविधिः, स्वयमपि जनन्यपि गर्भकाले ९ । जगत्तापहरः शीतलो -Sम्बाकरस्पर्शशमितपितृदाहः १० ।११२ । सेयकरो सिज्जंसो, जणणीए देविसिज अकमणा । ११ । सुरहरिवनहिं पुज, पिउसमनामेण वसुपुजो १२ ॥१३॥ श्रेयस्करः श्रेयांसो - जनन्या देवोशय्याऽऽक्रमणात् ११ । सुरहरिवसुभिः पूज्यः, पितृसमनाम्ना वासुपूज्यः १२ ।। ११३ ॥
विमलो दुहा गयमलो, गन्भे मायावि विमलबुद्धितणू | १३ | नाणाइअनंतत्ता- तो तमणिदामसुमिणाओ । १४ । ।। ११४ ॥
विमलोद्विधा गतमलो - गर्भेमाताऽपिविमलबुद्धितनुः १३ । ज्ञानाद्यनन्तत्त्वादनन्तोऽनन्तमणिदामस्वनतः १४ ॥ ११४ ॥
धम्म सहावा धम्मो, गब्भे मायावि धम्मिआ अहिअं । १५ । संतिकरणाउ संती, देसे असिवोवसमकरणा । १६ । ११५ ।।
For Private And Personal Use Only