SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४१ ) छ दुमासिअ दु दिवडय - मासिअ बारस तहेगमासी अ । बावत्तरद्वमासिअ, पडिमा बारट्ठमेहिं च ॥ १७६ ॥ दो चउ दस खमणेहिं निरंतरं भद्दमाइपडिमतिगं । दुसयगुणतीस छट्टा, पारणया तिसयगुणवन्ना ।। १७७ ।। व्रतदिनमेकं पूर्ण, पाण्मासिकं द्वितीयं पञ्चहिनोनम् । नव चातुर्मासिकानि, द्वेत्रिमासिके सार्द्धद्विमासिके द्वे ॥ १७५ ॥ द्विमासिकानि द्वे सार्द्ध - मासिके द्वादश तथैकमासिकानि । द्विसप्ततिरर्द्धमासिकानि, प्रतिमाद्वादशाष्ट्रमैश्च ॥ १७६ ॥ द्विचतुर्दशक्षपणै- र्निरन्तरं भद्रादिप्रतिमात्रिकम् । द्विशतैकोनत्रिंशच्छष्टानि, पारणकानि त्रिशतैकोनपञ्चाशत् । १७७ । वीरु १ सहाण २ माओ, अंतमुहुत्तं तहेव होरत्तं । उवसग्गा पासस्स य, वीरस्स य न उण सेसाणं ।। १७८ ॥ वीरर्षभयोः प्रमादो - ऽन्तर्मुहूर्तं तथैवाहोरात्रम् । उपसर्गाः पार्श्वस्य, वीरस्य च न पुनः शेषाणाम् ॥ १७८ ॥ फग्गुणिगारसि किण्हा सुद्धा एगारसी अ पोसस्स । कत्तियबहुला पंचमि, पोसस्स चउदसी धवला ॥ १७९ ॥ चित्ते गारसि पुन्निम, तह फग्गुण किन्हछट्ठिसत्तमिआ । सुद्धा कत्तिअतइआ, पोसंमि चउद्दसी बहुला ॥ १८० ॥ माहे मासि सि अबिअ, पोसे मासंमि धवलछट्ठी अ । वइसाहसामचउदसि, पोसे पुन्निम नवमि सुद्धा ॥ १८१ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy