SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४० ) आरियमणारिएसुं, पढमस्स य नेमिपासचरिमाणं । सेसाण आरिएसुं, छउमत्थत्ते विहारो अ ॥१७१ ।। आर्याऽनार्येषु, प्रथमस्य च नेमिपार्श्वचरमाणाम् ।। शेषाणामार्येषु, छद्मस्थत्वे विहारश्च वाससहस्सं १ बारस २, चउदस ३ अट्ठार ४ वीस ५ परिसाइं । मासा छ ६ नव ७ तिन्नि अ ८, चउ ९ तिग १० दुग ११ मिक्कग १२ दुगं च १३ ।। १७२ ॥ ति १४ दु १५ कग १६ सोलसगं १७, वासा तिनि अ १८ तहेव होरत्तं १९ । मासे कारस २० नवगं २१, चउपन्न दिणाइ २२ चुलसीई ।। २३ ॥ १७३ ॥ पक्खहियसड्ढबारस २४. वासा छउमत्थकालपरिमाणं । उग्गं च तवोकम्म, विसेसओ वद्धमाणस्स ।। १७४ ॥ वर्षसहस्रं द्वादश-चतुर्दशाऽष्टादशविंशतिवर्षाणि । मासाः षट् नव त्रयश्च, चतुत्रिकद्विकमेकद्विकं च ।। १७२ ॥ त्रिद्वथेकानिषोडश-वर्षाणि त्रीणि च तथैवाहोरात्रम् । मासैकादशनवकं, चतुष्पञ्चाशद्दिनान्यशीतिः ॥ १७३ ॥ पक्षाधिकसार्द्धद्वादश-वर्षाणिच्छद्मस्थकालपरिमाणम् । उग्रं च तपः कर्म, विशेषतो वर्द्धमानस्य ॥ १७४ ॥ वयदिणमेगं पुन्नं, छमासि बीअयं पणदिणूणं । नव चउमासिअ दुतिमा-सिअ अड्डाइजमासिआ दुन्नि ।१७५। For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy