SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३८ ) रायपुरं तह मिहिला, रायगिहं तह य होइ वीरपुरं । बारवई कोयकडं, कुल्लागं पारणपुराइं ॥१६२ ॥ हस्तिनापुरमयोध्या, श्रावस्ती तथाऽयोध्याविजयपुरम् । ब्रह्मस्थलं पाटलिखण्डं, तथा पद्मखण्डञ्च ॥ १६० ॥ श्वेतपुरंरिष्टपुरं, सिद्धार्थमहापुरं च धान्यकडम् तथा वर्द्धमानसौमनस्य, मन्दिरं चैव चक्रपुरम् ॥ १६१ ॥ राजपुरं तथा मिथिला, राजगृहं तथा च भवति वीरपुरम् । द्वारवती कोपकटं, कुल्लागं पारणपुराणि ॥ १६२ ॥ सिजंस बंभदत्तो, सुरिंददत्तो अइंददत्तो अ। पउमो अ सोमदेवो, महिंद तह सोमदत्तो अ ॥१६३ ॥ पुस्सो पुणवमू तह, नंद सुनंदो जओ अ विजओ अ । तत्तो अ धम्मसीहो, सुमित्त तह वग्घसीहो अ ॥ १६४ ॥ अवराइअ विससेणो-अ वंभदत्तो अ दिन्न वरदिन्नो । । । धन्नो बहुलो अ इमे, पढमजिणभिक्खदायारो ॥ १६५ ॥ श्रेयांसो ब्रह्मदत्तः, सुरेन्द्रदत्तश्चेन्द्रदत्तश्च । पद्मश्च सोमदेवो-महेन्द्रस्तथासोमदत्तश्च पुष्यः पुनर्वसुस्तथा, नन्दसुनन्दौ जयश्चविजयश्च । ततश्चधर्मसिंहः, सुमित्रस्तथा व्याघ्रसिंहश्च ॥१६४ ॥ अपराजितो विश्वसेनश्च, ब्रह्मदत्तश्च दिन्नवरदिन्नौ । धन्यो बहुलश्चेमे, प्रथमजिनभिक्षादातारः ॥ १६५ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy