SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३७ ) तथा वप्रगायां धर्मो - नीलगुहायाञ्च सुत्रतजिनेन्द्रः । पार्श्वश्चाश्रमपदे, वीरजिनो ज्ञातखण्डे ॥ १५६ ॥ ॥ १५७ ॥ शेषाः सहस्राम्रवने, निष्क्रान्ता अशोकतरुतले सर्वे । कृतपञ्चमुष्टिलोचा - ऋषभश्चतुर्मुष्टिकृतलोचः सुमईसि अंसमली- नेमीपासाण दिक्ख पुण्हे | सेसाण पच्छिमण्हे, जायं च चउत्थमणनाणं " सुमतिश्रेयांसमलि - नेमिपार्श्वानां दीक्षा पूर्वाह्न । शेषाणां पश्चिमाहे, जातं च चतुर्थमनोज्ञानम् सक्को अ लक्खमुलं, सुरद्सं ठबई सवजिणखंधे । वीरस्स वरिसमहियं, सयावि सेसाण तस्स ठिई ॥ १५८ ॥ शक्रश्च लक्षमूल्यं, सुरदृष्यं स्थापयति सर्वजिनस्कन्धे । वीरस्य वर्षमधिकं, सदापि शेषाणां तस्य स्थितिः ।। १५८ ।। ॥ १५७ ॥ ।। १५५ ॥ उसहरस य इक्खुरसो, सेसाणं पारणंमि परमन्नं । तं वरिसेणुसहस् य, सेसजिणाणं तु बीअदि ऋषभस्य चेक्षुरसः, शेषाणां पारणे परमान्नम् । तद्वर्षेणर्पभस्य च, शेषजिनानान्तु द्वितीयदिने सेअपुरं रिट्ठपुरं, सिद्धत्थ महापुरं च धन्नकडं । तह वद्धमाण सोमण - समंदिरं चेव चक्कपुरं For Private And Personal Use Only ॥ १५९ ॥ हत्थणपुरं अउज्झा, सावत्थी तह अउज्झ विजयपुरं । बंभत्थलं च पाडलि-संडं तह पउमसंडं च ॥ १६० ॥ ॥ १५९ ॥ ॥ १६१ ॥
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy