SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिणचक्कीण य जणणी, निति चउदस गयाइ वरसुमिणे । सग १ चउ २ ति ३ इगाई ४ हरि १-बल २ पडिहरि ३ मंडलि अ ४ माया ॥ ७३ ॥ ( स्वप्रानि ) जिनचक्रिणाश्च जननी, नियमाञ्चतुर्दशगजादिवरस्वप्नान् । सप्त चतुरुयेकादीन् , हरिबलप्रतिहरिमण्डलिकमाता ।। ७३ ॥ पढमस्स पिया इंदा, सेसाणं जणय सुविणसत्थविऊ । अट्ठविआरिंसु सुहे, सुविणे चउदस जणणिदिट्टे ॥ ७४ ।। प्रथमस्य पिता इन्द्राः, शेषाणां जनकाः स्वप्नशास्त्रविदः । अर्थेन व्यचारयन् शुभान , स्वप्नांश्चतुर्दश जननीदृष्टान ॥७४॥ दु २ चउत्थ ४ नवम ९ बारस १२-तेरस १३ पनरस १५ सेसगब्भठिई । मासा अड ८ नव ९ तदुवरि, उसहाइ कमेणिमे दिवसा ॥ ७५ ॥ . द्विचतुर्थनवमद्वादश-त्रयोदशपञ्चदशशेषगर्भस्थितिः । मासा अष्टनव तदुपरि, ऋषभादौ क्रमादिमे दिवसाः ॥७५॥ चउ १ पणवीसं २ छद्दिण ३, अडवीसं ४ छच्च ५ छचि ६ गुणवीसं ७ । सग ८ छबीसं ९ छ १० च्छ य ११, वीसि १२ गवीसं १३ छ १४ छव्वीसं १५ ।। ७६ ॥ चतुः पञ्चविंशतिषदिना-न्यष्टाविंशतिः षटूचषट्चैकोनविंशतिः। सप्तषइविंशतिःषट्पट्च, विशतिरेकविंशतिः षट् षड्विंशतिः ।७६। For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy