SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) चुवेला निसिअद्धं, जिणाण २४ एमेव एगसमयमि । चुइमासाइ वियारो, भर हेरवसु सव्वे ॥ ६९॥ च्युतिवेला निशार्द्धं, जिनानामेवमेवैकसमये । च्युतिमासादिविचारो - भरतैरवतेषु सर्वेषु 11 & 8 11 गय १ वसह २ सीह ३ अभिसे-य ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९ । पउमसर १० सागर ११ विमा - णभवण १२ रयणा १३ ऽग्ग १४ सुविणाई || ७० ॥ गजवृपभसिंहाऽभिषेका-दाम शशिदिनकरा ध्वजः कुम्भः । पद्मसरः सागरविमा-न भवनरत्नाऽग्नयः स्वप्नाः ॥ ७० ॥ नरयउवट्टाण इहं, भवणं सग्गच्चुयाण उ विमाणं । वीरुसहसेसजणणी, नियंसु ते हरिवसहगयाई ॥ ७१ ॥ नरकोद्वृत्तानामिह, भवनं स्वर्गाच्च्युतानां तु विमानम् । वीरर्षभशेषजननी, नियमात्तान्हरिवृषभगजादीन् ॥ ७१ ॥ दुनरयकष्पगिविज्जा, हरी अ १ तिनरयविमाण एहिं जिणा २ । पढमा चक्कि ३ दुनरया, बला ४ चउसुरेहिं चक्कि ३ बला ४ /७२ For Private And Personal Use Only द्विनरककल्पमैवेयकाद्, हरयस्त्रिनरकविमाने भ्योजिनाः । प्रथमाञ्चक्रिणो द्विनरकाद्-बलास्तुर्यसुरेभ्यश्चक्रिवलाः ॥ ७२ ॥
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy