SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) मध्यममेरुनगाद्धा-तकीपुष्करगतानि भरतादीनि । क्षेत्राणि पूर्वखण्डे, खण्डविचारो न जम्बूद्वीपे ॥ ३७ ॥ विमलो १ धम्मो २ मुनिसु-व्वयाइ पण ७ आसि मेरुदाहिणओ। मेरुत्तरओणंतो ८, सीओआदाहिणे मल्ली ९ ॥ ३८ ॥ सीआए उत्तरओ, उसह १० सुमइ ११ सुविहि १२ संति १३ कुंथुजिणा १४ । सेसा दस दाहिणओ २४, इअपुवभवंमि खित्तदिसा ॥ ३९ ॥ विमलोधर्मोमुनिसु-व्रतादिपञ्चासन्मेरुदक्षिणतः । मेरूत्तरतोऽनन्तः, शीतोदादक्षिणे मल्लिः ॥ ३८ ॥ शीताया उत्तरतः, ऋषभसुमतिसुविधिशान्तिकुन्थुजिनाः । शेषा दश दक्षिणत-इति पूर्वभवे क्षेत्रदिशः ॥ ३९ ॥ पुक्खलवई अ१-५-९ वच्छा २-६-१०, रमणिज्जो ३-७-११ मंगलावई ४-८-१२ कमसो । नेआ जिणचउगतिगे, जिणतियगे खित्तनामाओ १३-१४-१५ ॥४०॥ पुक्खलवइ १६ आवत्तो १७ वच्छा १८ सलिलावई १९ जिणचउक्के । मुणिसुबयाइपणगे २०-२१-२२-२३-२४ विजया खित्ताण नामेण ॥ ४१ ॥ पुष्कलावती च वच्छा, रमणीयोमंगलावती क्रमशः । ज्ञेया जिनचतुष्कत्रिके, जिनत्रिके क्षेत्रनामतः ॥ ४० ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy