SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयसारः सौधर्मे, मरीचिब्रह्मे च कौशिकः सुधर्मे । भ्रान्त्वा पुष्पमित्रः, सुधर्मेऽग्निद्योत ईशाने ।। ३१ ॥ अग्निभूतिस्तृतीयकल्पे, भारद्वाजोमाहेन्द्रे संसारे । स्थावरोब्रह्म भवे वि-वभूतिः शुक्रे त्रिपृष्ठहरिः ।। ३२ ॥ अप्रतिष्ठाने सिंहो-नरके भ्रान्त्वा चक्रिप्रियमित्रः । शुक्रे नन्दननृपतिः, प्राणतकल्पे महावीरः ॥ ३३ ॥ सत्तण्हमिमे भणिआ, पयडभवा तेसि सेसयाणं च । तइयभवदीवपमुह, नायव वक्खमाणाओ ॥ ३४ ॥ सप्तानामिमे भणिताः, प्रकटभवास्तेभ्यःशेषाणाम् । तृतीयभवद्वीपप्रमुखं, ज्ञातव्यं वक्ष्यमाणतः ॥ ३४ ॥ जंबू ४ धायइ ८ पूक्खर १२, दीवा चउ चउ जिणाण पुन्वभवे । धायइ विमलाइतिगे १५, जंबूसंतिप्पमुहनवगे ॥ २४ ॥ ३५ ॥ जंबूधातकीपुष्कर-द्वीपाश्चतुश्चतुर्जिनानां पूर्वभवे । धातकी विमलादित्रिके, जम्बूः मन्तिप्रमुखनवके ॥३५॥ बारस पुत्वविदेहे, १२ तिन्नि कमा भरह १३ एरवय १४ भरहे १५। पूवविदेहे तिन्नि अ १८, मल्लिवरविदेहि १९ पणभरहे ॥२४॥३६ ॥ मज्झिममेरुनगाओ, धायइपुक्खरगयाई भरहाई। खित्ताई पुवखंडे, खंडवियारो न जंबुम्मि ॥ ३७॥ द्वादश पूर्व विदेहे, त्रयःक्रमाद्भरतैरवतभरतेषु । पूर्वविदेहे त्रयश्च, मल्लिःपरविदेहे पञ्च भरते ॥ ३६ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy