SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४ ) तथाऽभिग्रहा विहारः, छद्मस्थत्वं प्रमादोपसर्गाः । केवलमासाद्युडूनि, राशिः स्थानं वनं वृक्षाः ॥ ११ ॥ तम्माण ९३ तवो ९४ वेला ९५, अदोसया ९६ अइसया य ९७ वयणगुणा ९८ । तह पाडिहेर ९९ तित्थु - प्पत्ती १०० तक्काल १०१ वुच्छेया १०२ ।। १२ ॥ तन्मानं तपोवेलाS -दोपताऽतिशयाश्च वचनगुणाः । तथा प्रातिहार्यतीर्थो - त्पत्तितत्कालव्युच्छेदाः ॥ १२ ॥ गणि १०३ सिस्सिणि १०४ सावय १०५ स - डि१०६ भत्तनिव १०७ जक्ख १०८ जक्खिणी नामा । गण ११० गणहर १११ मुणि ११२ संजइ ११३ - सावय ११४ सड्डीण ११५ केवलिणं ११६ ॥ १३ ॥ गणिशिष्याश्रावकश्राद्धी, - भक्तनृपयक्षयक्षिणीनामानि । गणगणधर मुनिसंयति-श्रावक श्राद्धीनां केवलिनाम् ॥१३॥ मणनाणि ११७ ओहि ११८ चउदस - पुच्ची ११९ वेउव्वि १२० वाइ १२१ सेसाणं १२२ । तहणुत्तरोववाइय १२३ - पइन्न १२४ पत्तेयबुद्धाणं १२५ ।। १४ ।। मनोज्ञान्यवधिचतुर्दश- पूर्विवैक्रियवादिशेषाणाम् । तथाऽनुत्तरोपपातिक - प्रकीर्णप्रत्येकबुद्धानाम् For Private And Personal Use Only ॥ १४ ॥ आएस १२६ साहु १२७ सावय १२८, वयाणमुवगरण १२९ चरण १३० तत्ताणं १३१ | सामाइअ १३२पडिकमणा - ण चेवसंखाय १३३ निसिभत्तं १२४ ।। १५ ॥
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy