SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोत्रं वंशोनामानि, सामान्यविशेषतोद्विनामार्थाः । लाञ्छनफणतनुलक्षण-गृहिज्ञानं वर्णरूपबलम् ॥ ७ ॥ उस्सेहा ४९ ऽऽय ५० पमाणंऽ ५१-गुलेहि देहस्स तिन्नि माणाई । आहार ५२ विवाह ५३ कुमा-र ५४ निवइ ५५ चक्कित्त ५६ कालो य ॥ ८ ॥ उत्सेधात्मप्रमाणांड-गुलैदेहस्यत्रीणि प्रमाणानि । आहारोविवाहः कुमा-रनृपतिचक्रित्वकालश्च ॥ ८ ॥ लोयंतियसुर ५७ दाणं ५८, वयमासाई य ५९ रिक्ख ६० रासि ६१ वओ ६२ । तव ६३ सिबिया ६४ परिवारा ६५, पुर ६६ वण ६७ तरु ६८ मुट्टि ६९ वेला य ७० ॥९॥ लोकान्तिकसुरदानं, व्रतमासादि च ऋक्षराशिवयः। तपः शिबिकापरिवाराः, पुरवनतरुमुष्टिवेलाश्च ॥ ९ ॥ मणनाण ७१ देवदूसं ७२, तस्सठिई ७३ पारणं च ७४ तकालो ७५ । पुर ७६ दायग ७७ तेसि गई ७८, दिव्वा ७९ वसुहार ८० तित्थतवो ८१ ॥ १० ॥ मनोज्ञानं देवदूष्यं, तस्य स्थितिः पारणं च तत्कालः । पुरदायकास्तेषां गति-र्दीव्यानि वसुधारा तीर्थतपः ॥१०॥ तह भिग्गहा ८२ विहारो ८३-छउमत्थत्तं ८४ पमाय ८५ उवसग्गा ८६ । केवलमासाइ ८७ उडू ८८, रासी ८९ ठाणं ९० वणं ९१ रुक्खा ९२॥ ११ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy