SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૫૯ પાનાથને સાડાત્રણસો ૨૩. શ્રી મહાવીરસ્વામીને ત્રણસે ૨૪ ચૌદ પૂર્વધર મુનિએની સખ્યા જાણવી, ચાવીસ જીનવરના સ મળીને ચેાત્રીસ હજારમાં એ ઓછા (૩૩૯૯૮) પૂર્વધર મુનીની સખ્યા જાણવી. ૫૨૫૮ારપાર૬૦ના ચૌદ પૂર્વધર મુનિની સખ્યા ગણુનારૂપ ૧૧૯મું સ્થાનક चू: હવે વૈક્રિયલબ્ધિધરાની સંખ્યા જણાવે છે. मूकं - बीससहस्सा छसया १ वीसंचउमय २ गुणीस अट्ठसया ३ || इगुणीसठार चउसय ५ सोलट्ठसय ६ पनरतिसया ७ || २६१ ॥ चउदस ८ तेरस ९ बारस १० एगारस ११ दस १२ नव १३ ट्ठ १४ सगसहसा १५ सही १६ इगुवन्नसया १७ तिसयरि १८ गुणतीस १९ वीससया २० ॥ २६२ ॥ पन्ना २१ पनरसि २२ गारस २३ सत्तसयाई ४ त्रिविलद्धिमुणी || सब्वेअडहिय दुसया पणयाल सहस्स दो लक्खा ॥ २६३ ॥ छाया - विंशतिसहस्रः षट्शतानि विंशतिश्चतुःशतमेकोन विंशत्यष्टशतानि, एकोनविंशत्यष्टादश चतु:शतंषोडशाष्टशतं पञ्चदशत्रिशतानि ॥ २६९ ॥ चतुर्दश त्रयोदशद्वादशैकादशदशनवाष्टसप्तसहस्त्राः ॥ षष्टिरेकपञ्चाशच्छतानि त्रिसप्तत्येकोनत्रिंश द्विशतिशतानि ॥ २६२ ॥ पञ्चाशत् पञ्चदशैकादश सप्तशतानि For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy