SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६७) विचार्य मधुरं ब्रूहि, सत्यं तुलय चेतसि ॥ नाऽस्ति सत्यसमो धर्मो-नास्त्यधर्मो मृषासमः॥८॥ ज्ञात्वा सत्यं प्रियं ब्रूहि, प्रतिज्ञातं प्रपूरय । अतो ज्ञातिकुलं ख्यातं, वेत्ति सत्योक्तिषु श्रियम् ८९ सत्यं वदेत्स्यात्स महान्हि सत्यं, निशामयंती सफलौ च कौँ । स्वाचार आरोपय सत्यमेत___ तस्माच्छभं यास्यति सर्वकृत्यम् ॥९०॥ अल्पदोषो महान्धर्मः सर्वधर्मो यतो भवेत् । तं विद्धि देशकालाभ्यां, सत्यं संघादिकक्रिया ॥९१॥ सत्यं वसेत्तत्र ममाऽस्ति धर्मः, सत्यं क्षयेत्तत्र भवेदधर्मः । सत्यात्सुखं दुःखमुदेति पापा नाऽन्या यतश्चेतसि शुद्धशान्तिः ॥ ९२ ॥ शक्तिःक्षयेदेव वदन्नसत्यं, विश्वासनीयोऽपि न तस्य कश्चित् । व्यक्ताऽपि वाक्सिद्धिरपैति दूरं, भवन्ति दुःखानि विपत्तयश्च जयेदसत्यं स नरोऽस्ति जैनः सत्यं वदन्दैन्यमथो न कुर्यात् । For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy