SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३ ) " दययादमसत्याभ्यां वृद्धि दनिनजायते । न्यायैक्य सत्यविज्ञानैः प्रजासंघोऽश्नुतेसुखम् ॥ १० ॥ अन्य प्रजाश्च जानीयाद्, यो निजाऽऽत्मसमा नरः । मम जत्तया तथा प्रीत्या स्यात्प्रजाऽसौगुणालयः ११ वर्जयन् दुर्गुणान् दोषा, न्धर्मकार्य्यं समाचरेत् । व्यसनाद दूरतः स्थित्वा, साम्राज्यंलनते प्रजा ॥ १२ ॥ न हिंस्यान्मोहतो लोका, न्पापाचारं न कारयेत् । सदाचारै नरा नार्यो, लजन्ते परमोन्नतिम् ॥ १३ ॥ द्रव्येण क्षेत्रकालाभ्यां भावेन योग्यकर्म यत् । स्वाधिकारेचयत्कुर्य्या, त्सत्यप्रगति माप्नुयात् ॥ १४ ॥ बाह्यजीवोन्नते र्हेतुः स्वाऽधिकारेणयेोमतः । धर्मार्थं धारयेत्सैव, प्रजा जीवति नाऽपरा ॥ १५ ॥ ज्ञानेन सेवया जया, वर्त्तते च प्रजोन्नतिः । कदाऽपिनास्तिकः संघो, विन्तेशक्तिं न सात्त्विकीम् १६ जैनधर्म च सेवेत, यथाशक्तिं स्वमुन्नयेत् । धर्मकर्माऽऽत्मशुद्ध्यर्थ, धारयेत्स्वस्यमानसे ॥ १७ ॥ कलानांशिक्षणज्ञानं प्राप्नुयाद्धार्मिकप्रजा । मदाज्ञया धरेद्धर्म, मोहनीयादिकं त्यजेत् ॥ १८ ॥ नस्यात्पराजितो दुष्टे, धृत्वा बलकलादिकम् । सर्वप्रकारे दक्षःस्या, दाऽऽत्मशुद्धिं च लक्षयेत् ॥१९॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy