SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५ ) " ॥४३॥ 11 88 11 देशका कालानुसारेण, गृहस्थत्यागिनां व्रतम् । लक्षये चाऽऽत्मसंशुद्धि, दक्षो विद्याकलासुच ॥४०॥ ईदृक् संघस्य वृद्धिः स्यात्, सर्वलोकसहायिनः । जावये जिनमात्मानं, दीनः कर्मोदये च न ॥ ४१ ॥ नाऽन्येषां दुष्टतां कुर्य्यात् प्रीत्या वैरं च सान्त्वयेत् । सम्भोज्य धर्मिणं खादेत्, साहाय्यं धर्मिणां चरेत् ४२ ज्ञानेन वर्जयन् खेदं भेदवान्नोच्चनीचयोः । लघुता दृढता श्रद्धा, प्रेमाऽऽत्मज्ञानमन्तरे जीवनं यत्र चारित्र्या-दीदृक् संघसमुन्नतिः । क्षुधार्त भोजयेद्यश्च, तृषार्ते जलमर्पयेत् शक्ते दुरुपयोक्ता नो, रोगिणां रोगमाहरेत् । दुष्टादाचारतो दूरं शूरोयः शुभकर्मणि न निन्देच्च परान् किंचि, न कंचि दपवादयेत् । दूरं कुर्य्याच्च हिंसादि, विख्यातः संघ ईदृशः ॥४६॥ शुभक्षेत्रादिपोषेण, दोषंत्यक्त्वा गुणं धरेत् । दानशीलतपोभाव -, नीतिरीतिप्रवृत्तिमान् ॥ ४७ ॥ विज्ञायनवतच्चानि, संघभक्तया भवेत् प्रभुः । गुणकोट्याश्रयः संघ, एव प्रत्यक्ष ईश्वरः ॥ ४८ ॥ प्रभुः साकार संघोऽस्ति, लोक !!! तत्संगमाचर । प्रत्यक्षोहि गुणी संघः प्रत्यक्षो भगवान् स्वयम् ४९ ॥ ४५ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy